Book Title: Savruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
गाथा:
पष्टिसङ्ख्याका वेदितच्या इति भवन्ति सर्वसङ्ख्यया षट्पञ्चाशन्नक्षत्राणां पतयः, एकैका च पङ्गिः षट्षष्टिसवेति । छावट्ठी'त्यादि, ग्रहाणामकारकप्रभृतीनां सर्वसङ्ख्यया मनुष्यलोके षट्सप्तत्यधिकं पशितं एकैका च पद्धिर्भवति पट-13 पष्टिः-पटूपष्टिग्रहसया, अचापीय भावना-इह जम्बूद्वीपे दक्षिणतोऽद्धेभागे एकस्य शशिनः परिवारभूता अङ्गारकप्रभृत्योऽष्टाशीतिर्ग्रहाः, उत्तरतोऽर्द्धभागे द्वितीयस्य शशिनः परिवारभूता अङ्गारकप्रभृतय एवाटाशीतिः, तत्र दक्षिण-2 तोऽर्द्धभागे योऽझारकनामा ग्रहस्तत्समश्रेणिव्यवस्थितौ दक्षिणभागे एवं द्वावारकी लवणसमुद्रे षट् धातकीखण्डे एकविंशतिः कालोदे पत्रिंशदभ्यन्तरपुष्करा इति पट्पष्टिः एवं शेषा अपि सप्ताशीतिर्महाः पङ्क्त्या व्यवस्थिताः प्रत्येक
पक्षष्टिर्वेदितव्या, एवमुत्तरतोऽप्यर्द्धभागे अनारकप्रभृतीनामष्टाशीतेहाणां पतयः प्रत्येकं पट्पष्टिसङ्ख्याका भावनीया । Pइति भयति सर्वसङ्ग्लया ग्रहाणां पट्सप्ततं पतिशतमेकैका च पतिः षट्षष्टिसमा केति । 'ते मेरुमणुचरंती'त्यादि, ते-13
मनुष्यलोकवर्तिनः सर्वे चन्द्राः सर्वे सूर्याः सर्वे च ग्रहगणा अनवस्थितैः-यथायोगमन्पैरन्यै क्षत्रेण सह योगेरुपलक्षिताः जापयाहिणावचमंडला' इति प्रकर्षण-सर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षिण एव मेरुर्भवति यस्मिन्नाव
| तने-मण्डलपरिभ्रमणरूपे स प्रदक्षिणा प्रदक्षिण आवों येषां मण्डलानां तानि तथा प्रदक्षिणावतानि मण्डलानि येषां |ते तथा, मेरुमनुलक्षीकृत्य चरन्ति, एतेनैतदुक्तं भवति-सूर्यादयः समस्ता अपि मनुष्यलोकवर्तिनः प्रदक्षिणावर्त्तमण्डल-13 गत्या परिभ्रमन्तीति, इह चन्द्रादित्यग्रहाणां मण्डलानि अनवस्थितानि, यथायोगमन्यस्मिन् अन्यस्मिन् मण्डले नेपा। सञ्चारित्वात् , नक्षत्रताराणां तु मण्डलान्यवस्थितान्येव, तथा चाह-निक्खत्ते त्यादि, नक्षत्राणां तारकाणां च मण्डला-13
दीप अनुक्रम [१३३
-१९६]
~564~

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614