Book Title: Savruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 566
________________ आगम "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) (१७) प्राभूत [१९], ----...............-- प्राभूतप्राभूत -1,-------------------- मलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत रूद्र सूत्रांक [१००] गाथा: समियविप्रयोगजननेन वा कलहसंपादनतो वा दुःखमुत्पादयन्ति, यदा च येषां जन्मनक्षत्राद्यनुकूलः चन्द्रादीनां चारस्तदा। तषां प्रायो यानि शुभवेद्यानि कर्माणि तानि तां तधाविधां विपाकसामग्रीमधिगम्य विपार्क प्रतिपद्यन्ते, प्रपन्नविषाकानि च | तानि शरीरनीरोगतासम्पादनतो धनवृद्धिकरणेन वा वैरोपशमनतः प्रियसम्प्रयोगसम्पादनतो वा यदिवा प्रारब्धाभीष्टप्रयो जननिष्पत्तिकरणतः सुखमुपजनयन्ति, अत एव महीयांसः परमविवेकिनोऽल्पमपि प्रयोजनं शुभतिथिनक्षत्रादावारभन्ते | दीन तु यथाकथंचन, अत एव जिनानामप्याज्ञा पत्राजनादिकमधिकृत्येत्थमवर्सिष्ट यथा शुभक्षेत्रे शुभां दिशमभिमुखी-| IMI कृत्य शुभे तिथिनक्षत्रमुहूर्त्तादौ प्रजाजनवतारोपणादि कर्तव्यं, नान्यथा, तथा चोकं पञ्चवस्तुके-"एसा जिणाणPमाणा खित्ताईया य कम्मुणो भणिया । उदयाइकारणं जं तम्हा सवस्थ जइयचं ॥ १॥" अस्या अक्षरगमनिका-15 एषा जिनानामाज्ञा शुभे क्षेत्रे शुभां दिशमभिमुखीकृत्य शुभे तिथिनक्षत्रमुहूर्तादौ प्रजाजनबतारोपणादि कर्तव्य, नान्य-18 था, अपिच-क्षेत्रादयोऽपि कर्मणामुदयादिकारणं भगवद्भिक्ताः , ततोऽशुभद्रव्यक्षेत्रादिसामग्री प्राप्य कदाचिदशुभMवेद्यानि कम्माणि विपाकं गत्योदयमासादयेयुः, तदुदये च गृहीतव्रतभङ्गादिदोषप्रसङ्गः, शुभद्रव्यक्षेत्रादिसामग्यां तु प्रायो नाशुभकर्मविपाकसम्भव इति निर्विघ्नं सामायिकपरिपालनादि, तस्मादवश्यं छद्मस्थेन सर्वत्र शुभक्षेत्रादौ यतितव्यं ।। ये तु भगवन्तोऽतिशयिनस्ते अतिशयवलादेव सविघ्नं निर्विघ्नं वा सम्यगधिगच्छन्ति ते न शुभतिथिमुह दिकमपेक्षन्ते | इति न तन्मार्गानुसरणं छद्मस्थानां न्याय्यं, तेन थे परममुनिपर्युपासितप्रवचनविडम्बका अपरिमलितजिनशासनोपनिपद्भूतशाखा गुरुपरम्परायातनिरवद्यविशदकालोचितसामाचारीप्रतिपन्धिनः स्वमतिकल्पितसामाचारीका अभिदधति दीप अनुक्रम [१३३ -१९६] JAINEDuratim intimatsim FhiralMAPIMIREUMORE ~566~

Loading...

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614