________________
आगम
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः )
(१७)
प्राभूत [१९], ----...............-- प्राभूतप्राभूत -1,-------------------- मलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
रूद्र
सूत्रांक
[१००]
गाथा:
समियविप्रयोगजननेन वा कलहसंपादनतो वा दुःखमुत्पादयन्ति, यदा च येषां जन्मनक्षत्राद्यनुकूलः चन्द्रादीनां चारस्तदा।
तषां प्रायो यानि शुभवेद्यानि कर्माणि तानि तां तधाविधां विपाकसामग्रीमधिगम्य विपार्क प्रतिपद्यन्ते, प्रपन्नविषाकानि च | तानि शरीरनीरोगतासम्पादनतो धनवृद्धिकरणेन वा वैरोपशमनतः प्रियसम्प्रयोगसम्पादनतो वा यदिवा प्रारब्धाभीष्टप्रयो
जननिष्पत्तिकरणतः सुखमुपजनयन्ति, अत एव महीयांसः परमविवेकिनोऽल्पमपि प्रयोजनं शुभतिथिनक्षत्रादावारभन्ते | दीन तु यथाकथंचन, अत एव जिनानामप्याज्ञा पत्राजनादिकमधिकृत्येत्थमवर्सिष्ट यथा शुभक्षेत्रे शुभां दिशमभिमुखी-| IMI कृत्य शुभे तिथिनक्षत्रमुहूर्त्तादौ प्रजाजनवतारोपणादि कर्तव्यं, नान्यथा, तथा चोकं पञ्चवस्तुके-"एसा जिणाणPमाणा खित्ताईया य कम्मुणो भणिया । उदयाइकारणं जं तम्हा सवस्थ जइयचं ॥ १॥" अस्या अक्षरगमनिका-15
एषा जिनानामाज्ञा शुभे क्षेत्रे शुभां दिशमभिमुखीकृत्य शुभे तिथिनक्षत्रमुहूर्तादौ प्रजाजनबतारोपणादि कर्तव्य, नान्य-18
था, अपिच-क्षेत्रादयोऽपि कर्मणामुदयादिकारणं भगवद्भिक्ताः , ततोऽशुभद्रव्यक्षेत्रादिसामग्री प्राप्य कदाचिदशुभMवेद्यानि कम्माणि विपाकं गत्योदयमासादयेयुः, तदुदये च गृहीतव्रतभङ्गादिदोषप्रसङ्गः, शुभद्रव्यक्षेत्रादिसामग्यां तु प्रायो नाशुभकर्मविपाकसम्भव इति निर्विघ्नं सामायिकपरिपालनादि, तस्मादवश्यं छद्मस्थेन सर्वत्र शुभक्षेत्रादौ यतितव्यं ।। ये तु भगवन्तोऽतिशयिनस्ते अतिशयवलादेव सविघ्नं निर्विघ्नं वा सम्यगधिगच्छन्ति ते न शुभतिथिमुह दिकमपेक्षन्ते | इति न तन्मार्गानुसरणं छद्मस्थानां न्याय्यं, तेन थे परममुनिपर्युपासितप्रवचनविडम्बका अपरिमलितजिनशासनोपनिपद्भूतशाखा गुरुपरम्परायातनिरवद्यविशदकालोचितसामाचारीप्रतिपन्धिनः स्वमतिकल्पितसामाचारीका अभिदधति
दीप
अनुक्रम [१३३
-१९६]
JAINEDuratim intimatsim
FhiralMAPIMIREUMORE
~566~