________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
सूर्यप्रज्ञसिवृत्तिः (मल.)
[१००]
॥२७७॥
गाथा:
यथा-न प्रजाजनादिषु शुभतिथिनक्षत्रादिनिरीक्षणं कर्त्तव्यं, न खलु भगवान् जगत्स्वामी प्रजाजनायोपस्थितेषु शुभ- १९ प्राभूत तिथ्यादिनिरीक्षणं कृतवानिति ते अपास्ता द्रष्टव्याः । 'तेसिमित्यादि, तेषां-सूर्यचन्द्रमसां सर्ववाह्यात् मण्डलादभ्यन्तरं चन्द्रसूर्याप्रविशतां तापक्षेत्र प्रतिदिवस क्रमेण नियमादायामतो वर्द्धते, येन च क्रमेण परिवर्द्धते तेनैव क्रमेण सर्वाभ्यतरान्म-दिपरिमाणं ण्डलाद् बहिः निष्क्रमतां परिहीयते, तथाहि-सर्ववाह्ये मण्डले चारं घरता सूर्याचन्द्रमसां प्रत्येकं जम्बूद्वीपचक्रवा- सू १०० लस्य दशधापविभक्तस्य द्वौ द्वी भागी तापक्षेत्रं, ततः सूर्यस्याभ्यन्तरं प्रविशतः प्रतिमण्डलं पष्ठयधिकषत्रिंशच्छतप्रधिभक्तस्य द्वौ द्वौ भागो तापक्षेत्रस्य वर्द्धते, चन्द्रमसस्तु मण्डलेषु प्रत्येकं पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं पविंशतिः पड्विंशतिभांगाः सप्तविंशतितमस्य च एकः सप्तभाग इति बर्द्धते, एवं च क्रमेण प्रतिमण्डलमभिवृद्धौ यदा सर्वाभ्यन्तरे ।। मण्डले चारं चरतः तदा प्रत्येकं जम्बूद्वीपचक्रवालस्य त्रयः परिपूर्णा दशभागास्तापक्षेत्र, ततः पुनरपि सर्वाभ्यन्तरामण्डलाबहिनिष्क्रमणे सूर्यस्य प्रतिमण्डलं पश्यधिकषत्रिंशच्छतप्रविभक्तस्य जम्बूद्वीपचक्रवालस्य द्वौ द्वौ भागौ परिहीयेते, चन्द्रमसस्तु मण्डलेषु प्रत्येक पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं षविंशतिर्भागाः सप्तविंशतितमस्य च भाग-2 स्य एकः सप्तभाग इति । 'तेसिमित्यादि, तेषां चन्द्रसूर्यादीनां तापक्षेत्रपथाः कलम्बुकापुष्पसंस्थिताजालिकापुष्पाकारा भवन्ति, एतदेय ब्याचष्टे-अन्ता-मेहदिशि सङ्कुचिता, बहिः-लवणदिशि विस्तृता, एतच्च प्रागेव चतुर्थे प्राभूते भावित-11 मिति न भूयो भाव्यते ।। सम्प्रति चन्द्रमसमधिकृत्य गौतमः प्रश्नयति
४॥२७७॥ केणं बद्दति चंदो ? परिहाणी केण हुंति चंदस्स ? । कालो वा जोहो पा केणऽणुभावेण चंदस्स १ ॥ २४ ॥11
दीप
KAR
अनुक्रम [१३३
-१९६]
~567~