________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
-
गाथा:
-
किण्हं राहुविमाणं णिचं चंदेण होइ अधिरहितं । चतुरंगुलमसंपत्तं हिचा चंदस्स तं चरति ॥ २५ ॥ पावहिर २ दिवसे २ तु सुकपक्खस्स । जं परिवहति चंदो खवेइ तं चेव कालेणं ॥ २६ ॥ पण्णरसहभागेण य चंद। |पण्णरसमेव तं वरति । पण्णरसतिभागेण य पुणोवि तं चेव वक्कमति ॥ २७॥ एवं वहति चंदो परिहाणी दाएव होइ चंदस्स । कालो वा जुल्हो वा एवऽणुभावेण चंदस्स ॥ २८ ॥ अंतो मणुस्सखेत्ते हवंति चारो-18
वगा तु उपवण्णा । पंचविहा जोतिसिया चंदा सूरा गहगणा य॥२९॥ तेण परंजे सेसा चंदादिचगहतारण-18 लक्खत्ता । णस्थि गती णवि चारो अवविता ते मुणेयथा ॥ ३० ॥ एवं जंबुद्दीये दुगुणा लवणे चगुणा इंति।
लावणगा य तिगुणिता ससिसूरा धायइसंडे ॥ ३१ ॥ दो चंदा इह दीचे चत्तारि य सायरे लवणतोए।
धायइसंडे दीवे बारस चंदा य सूरा य ॥ ३२ ॥ धातइसंडप्पभितिसु उद्दिट्टा तिगुणिता भवे चंदा । आदिमल्लचंदसहिता अर्णतराणंतरे खेले ।। ३३ ॥ रिक्खग्गहतारग्गं दीवसमुद्दे जहिच्छसी गाउं । तस्ससीहि
तग्गुणितं रिक्खग्गहतारगग्गं तु ॥ ३४॥ वहिता तु माणुसनगरस चंदसूराणऽयद्विता जोण्हा। चंदा अभीपी-18 जुत्ता सूरा पुण हुंति पुस्सेहिं ॥ ३५ ॥ चंदातो सूरस्स य सूरा चंदस्स अंतरं होइ । पण्णाससहस्साई तु जोयणाणं अणूणाई ॥ ३३ ॥ सूरस्स य २ ससिणो २ य अंतरं होइ । बाहिं तु माणुसनगस्स जोयणाणं सत
सहस्सं ॥ ३७॥ सरंतरिया चंदा चंदतरिया य दिषयरा दित्ता। चित्तरलेसागा सहलेसा मंदलेसा या IN॥ ३८ ॥ अट्टासीतिं च गहा अट्ठावीसं च हुंति नक्खत्ता । एगससीपरिवारो एत्तो ताराण योच्छामि ॥ ३९॥
दीप अनुक्रम [१३३
*%%%265
-१९६]
~568~