________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत --------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
गाथा:
सूर्यप्रज्ञ- छावहिसहस्साई णव चेव सताई पंचसतराई । एगससीपरिवारो तारागणकोडिकोडीणं ॥ ४० ॥ अंतो १९माइते प्तिवृत्तिः
मणुस्सवेत्ते जे चंदिमसूरिया गहगणणक्वत्ततारारूवा ते णं देवा. किं उड्डोववगा कप्पोववण्णगा (मल०) विमाणोववण्णगा चारोववष्णगा चारद्वितीया गतिरतिया गतिसमावण्णगा , ता ते ण देवा णो उड्डोवव
पणगा नो कप्पोचवण्णगा विमाणोचवण्णगा चारोववण्मगा नो चारठितीया गइरइया गतिसमावण्णगा बापाला ॥२७॥ उढामुहकलंयुअपुष्फसंटाणसंठितेहिं जोअणसाहस्सिएहि तावक्खेत्तेहिं साहस्सिएहिं बाहिराहि य वेउधि
सू १०० याहिं परिसाहिं महताहतणगीयवाइयतंतीतलतालतुडियघणमुइंगपडप्पवाइयरवेणं महता उफडिसीहणाद-| कलकलरवेणं अच्छं पचतरायं पदाहिणावत्तमंडलचारं मेरे अणुपरियति, ता तेसि णं देवाणं जाधे इंदे| चयति से कथमिदाणिं पकरेंति !, ता चत्तारि पंच सामाणियदेवा तं ठाणं उपसंपजित्ताणं विहरति जाव अण्णे इत्थ इंदे उबवणे भवति, ता इंदठाणे णं केवइएणं कालेणं विरहियं पन्नत्तं ?, ता जहणेण इथं समय उकोसेणं छम्मासे, ता पहिता णं माणुस्सखेत्तस्स जे चंदिममूरियगह जाव तारारूवा ते णं देवा किं उहो| ववष्णगा कप्पोववण्णगा विमाणोचवण्णागा चारद्वितीया गतिरतीया गतिसमावण्णगा?, ता ते ण देवा णो उहोचवण्णगा नो कप्पोववरणगा विमाणोषवषणगा णो चारोववण्णगा चारठितीया नो गइरहया णो गतिसमावण्णगा पकिटगसंठाणसंठितहिं जोयणसयसाहस्सिएहिं तावश्खेत्तेहिं सयसाहस्सियाहिं चाहि
२७८|| राहिं वेउवियाहिं परिसाहि महताहतनहगीयवाइयजावरवेणं दिवाई भोगभोगाई भुंजमाणे विहरति,
दीप अनुक्रम [१३३
-१९६]
JAMEairatominaumati
~569~