________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
गाथा:
४ सुहलेसा मंदलेसा मंदायवलेसा चित्तंतरलेसा अण्णोण्णसमोगाढाहिं लेसाहिं कूडा व ठाणठिता ते| &ापदेसे सबतो समंता ओभासंति उज्जोति तवेंति पभासेंति, ता तेसि णं देवाणं जाहे इंदे चपति से कह-1 मिदाणि पकरेंति , ता जाव चत्तारि पंच सामाणियदेवा तं ठाणं तहेव जाव छम्मासे (सूत्रं १००)॥ |
केणमित्यादि, केन कारणेन शुक्लपक्षे चन्द्रो बर्द्धते !, केन वा कारणेन चन्द्रस्य कृष्णपक्षे परिहानिर्भवति, केन, वा अनुभावेन-प्रभावेन चन्द्रस्य एका पक्षः कृष्णो भवति एको ज्योत्स्न:-शुक्ल इति !, एवमुक्त भगवानाह-'किपह'मित्यादि, इह द्विविधो राहुस्सयथा-पराहुः नित्यराहुश्च, तत्र पर्वराहुः स उच्यते यः कदाचिदकस्मात्समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानं च अन्तरितं करोति, अन्तरिते च कृते लोके ग्रहणमिति प्रसिद्धिः स इह न गृह्यते, यस्तु नित्यराहुस्तस्य विमानं कृष्णं, तच्च तथाजगत्स्वाभाव्यात् चन्द्रेण सह नित्य-सर्वकालमविरहितं तथा चतुरङ्गलेन-चतुर्भिरङ्ग|लेरमाप्तं सत् चन्द्रविमानस्याधस्ताचरति, तश्चैवं चरत् शुक्लपक्षे शनैः शनैः प्रकटीकरोति चन्द्रमसं कृष्णपक्षे च शनैः। शनैरावृणोति, तथा चाह-बावहिमित्यादि, इह द्वापष्टिभागीकृतस्य चन्द्रविमानस्य द्वी भागायुपरितनावपाकृत्य [४] शेषस्य पञ्चदशभिर्भागे हते ये चत्वारो भागा लभ्यन्ते ते द्वापष्टिशब्देनोच्यन्ते, 'अवयवे समुदायोपचारात्, एतच्च व्याख्यानं जीवाभिगमचूादिदर्शनतः कृतं, न पुनः स्वमनीषिकया, तथा चास्या एव गाथाया व्याख्याने जीवा-II ४ भिगमचूर्णि:-"चन्द्रविमान द्वापष्टिभागीक्रियते, ततः पञ्चदशभिभागो हियते, तत्र चत्वारो भागा द्वापष्टिभागानां
पञ्चदशभागेन लभ्यन्ते, शेपी द्वी भागी, एतावद् दिने दिने शुक्लपक्षस्य राहुणा मुच्यते" इत्यादि, एवं च सति यत् समया
दीप
अनुक्रम [१३३
-१९६]
~570~