________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यमज्ञ- प्तिवृत्तिः | (मल०)|
सूत्रांक
[१००]
॥२७९
सू१००
आतपद आर-
गाथा:
याङ्गसूत्र-'सुक्कपक्खस्स दिवसे २ चंदो बावहिं भागे परियड्डइत्ति तदप्येवमेव व्याख्येयं, सम्प्रदायवशाद्धि सूत्र १९प्राभृते व्याख्येयं, न स्वमनीपिकया, सम्प्रदायश्च यथोक्तस्वरूप इति, तत्र शुक्लपक्षस्य दिवसे यत्-यस्मात्कारणात् चन्द्रो द्वापष्टिं चन्द्रवृक्षा २ भागान-द्वापष्टिभागसत्कान् चतुरश्चतुरो भागान् यावत्परिवर्द्धते, 'कालेन' कृष्णपक्षेन पुनर्दिवसे दिवसे तानेवदि चन्द्रा द्वापष्टिभागसत्कान् चतुरश्चतुरो भागान् क्षपयति-परिहापयति । एतदेव ब्याचष्टे-पन्नरस'इत्यादि, कृष्णपक्षे प्रतिदि- दानामूच्या |वसं राहुबिमानं स्वकीयेन पञ्चदशेन भागेन चन्द्रविमानं पञ्चदशमेव भागं वृणोति-आच्छादयति, शुक्लपक्षे तु पुनस्तमेव
सन्नत्वादि प्रतिदिवस पञ्चदशभागं आत्मीयेन पञ्चदशभागेन व्यक्तिकामति-मुञ्चति, किमुक्तं भवति !-कृष्णपक्षे प्रतिपद आरभ्यात्मीयेन पञ्चदशेन भागेन प्रतिदिवसमेकैकं पञ्चदशभागमुपरितनभागादारभ्यावृणोति, शुक्लपक्षे तु प्रतिपद आरभ्य | |तेनैव क्रमेण प्रतिदिवसमेकैकं पञ्चदशभाग प्रकटीकरोति, तेन जगति चन्द्रमण्डलवृद्धिहानी प्रतिभासेते, स्वरूपतः|| पुनश्चन्द्रमण्डलमवस्थितमेव । तथा चाह-'एवं बडई इत्यादि, एवं-राहुविमानेन प्रतिदिवस क्रमेणानावरणकरणतो| बर्द्धते-बर्द्धमानः प्रतिभासते चन्द्रः, एवं-राहुविमानेन प्रतिदिवस क्रमेणावरणकरणतः प्रतिहानिः-प्रतिहानिप्रतिभासो भवति चन्द्रस्य विषये, एतेनैवानुभावन कारणेन एकः पक्षः कालः-कृष्णो भवति, यत्र चन्द्रस्य परिहानिः प्रतिभासते, एकस्तु ज्योत्स्न:-शुक्लो यत्र चन्द्रविषयो वृद्धिप्रतिभासः । 'अंतो'इत्यादि, अन्तः-मध्ये मनुष्यक्षेत्रे-मनुष्यस्य क्षेत्रस्य पञ्चविधा ज्योतिष्काः, तद्यथा-चन्द्राः सूर्या ग्रहगणाश्चशब्दान्नक्षत्राणि तारकाश्च भवन्ति, चारोपगा:-चार| युक्ताः, 'तण पर'मित्यादि, तेनेति प्राकृतत्वात् पञ्चम्यथें तृतीया, ततो मनुष्यक्षेत्रात् परं यानि शेषाणि चन्द्रादित्यग्र-:
दीप अनुक्रम [१३३
॥२७९॥
-१९६]
~571