________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
-TAS
-
गाथा:
सूर्यप्रज्ञ- यवस्थितानि ज्ञातव्यानि, किमुक्तं भवति ?-आकालं प्रतिनियतमेकैकं नक्षत्राणां तारकाणां च प्रत्येक मण्डलमिति, न १९ प्राभृते प्तिवृत्तिःचत्यमवस्थितमण्डलत्योक्तावेवमाशङ्कनीयं यथतेषां गतिरेव न भवतीति, यत आह-'तेऽविय'इत्यादि, तान्यपि-नक्ष- चन्द्रसूर्यो(मल०) वाणि तारकाणि च, सूत्र पुंस्त्वनिर्देशः प्राकृतत्वात् , प्रदक्षिणावर्तमेव, इदै क्रियाविशेषणं, मेरुमनुलक्षीकृत्य चरन्ति, एतच दपरिमार्ण
मेरे लक्षीकृत्य प्रदक्षिणावर्त तेषां चरणं प्रत्यक्षत एवोपलक्ष्यत इति संवादि । 'रपणिपरे' त्यादि, रजनिकरदिनकराणा-सार ॥२७६॥
चन्द्रादित्यानामूवमधश्च सङ्कामो न भवति, तथाजगत्स्वाभाच्यात् , तिर्यक् पुनर्मण्डलेषु सङ्गमणं भवति, किंविशिष्टमित्याहसाभ्यन्तरवाय-अभ्यन्तरं च बाह्य च अभ्यन्तरवाद्यं सहाभ्यन्तरवाह्येन वर्तते इति साभ्यन्तरबाज़, एतदुक्तं भवति-17 सर्वाभ्यन्तरान्मण्डलात्परतः तावन्मण्डलेषु सङ्क्रमणं यावत् सर्वबाह्य मण्डलं सर्ववाह्याच मण्डलार्वाक् तावन्मण्डलेषु सङ्क मणं यावत् सर्वाभ्यन्तरमिति। 'रपणियरे'त्यादि, रजनिकरदिनकराणां--चन्द्रादित्यानां नक्षत्राणां च महाग्रहाणां च चार-1 | विशेषेण-सेन तेन चारेण सुखदुःखविधयो मनुष्याणां भवन्ति, तथाहि-द्विविधानि सन्ति सदा मनुष्याणां कम्मोणि, | तद्यथा-शुभवेद्यानि अशुभवेद्यानि च, कर्मणां च सामान्यतो विपाकहेतयः पत्र, तद्यथा-द्रव्यं क्षेत्र कालो भावो भवश्व,
उक्तं च-"उदयक्खयक्खओवसमोवसमा जं च कन्मुणो भणिया। दवं च खेतं कालं भवं च भावं च संपप्प ॥ १॥" |शुभकर्मणां प्रायः शुभवेद्यानां च कर्मणां शुभद्रव्यक्षेत्रादिसामग्री विपाकहेतुरशुभवेद्यानामशुभद्रव्यक्षेत्रादिसामग्री, सतो यदा येषां जन्मनक्षत्रादिविरोधी चन्द्रसूर्यादीनां चारो भवति तदा तेषां प्रायो यान्यशुभवेद्यानि कर्माणि तानि तां तथाविधा विपाकसामनीमवाप्य विपाकमायान्ति, विपाकमागतानि च शरीररोगोत्पादनेन धनहानिकरणतो वा
दीप
--**
अनुक्रम [१३३
-१९६]
FhiralMAPIMIREUMORE
~565~