________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
गाथा:
पष्टिसङ्ख्याका वेदितच्या इति भवन्ति सर्वसङ्ख्यया षट्पञ्चाशन्नक्षत्राणां पतयः, एकैका च पङ्गिः षट्षष्टिसवेति । छावट्ठी'त्यादि, ग्रहाणामकारकप्रभृतीनां सर्वसङ्ख्यया मनुष्यलोके षट्सप्तत्यधिकं पशितं एकैका च पद्धिर्भवति पट-13 पष्टिः-पटूपष्टिग्रहसया, अचापीय भावना-इह जम्बूद्वीपे दक्षिणतोऽद्धेभागे एकस्य शशिनः परिवारभूता अङ्गारकप्रभृत्योऽष्टाशीतिर्ग्रहाः, उत्तरतोऽर्द्धभागे द्वितीयस्य शशिनः परिवारभूता अङ्गारकप्रभृतय एवाटाशीतिः, तत्र दक्षिण-2 तोऽर्द्धभागे योऽझारकनामा ग्रहस्तत्समश्रेणिव्यवस्थितौ दक्षिणभागे एवं द्वावारकी लवणसमुद्रे षट् धातकीखण्डे एकविंशतिः कालोदे पत्रिंशदभ्यन्तरपुष्करा इति पट्पष्टिः एवं शेषा अपि सप्ताशीतिर्महाः पङ्क्त्या व्यवस्थिताः प्रत्येक
पक्षष्टिर्वेदितव्या, एवमुत्तरतोऽप्यर्द्धभागे अनारकप्रभृतीनामष्टाशीतेहाणां पतयः प्रत्येकं पट्पष्टिसङ्ख्याका भावनीया । Pइति भयति सर्वसङ्ग्लया ग्रहाणां पट्सप्ततं पतिशतमेकैका च पतिः षट्षष्टिसमा केति । 'ते मेरुमणुचरंती'त्यादि, ते-13
मनुष्यलोकवर्तिनः सर्वे चन्द्राः सर्वे सूर्याः सर्वे च ग्रहगणा अनवस्थितैः-यथायोगमन्पैरन्यै क्षत्रेण सह योगेरुपलक्षिताः जापयाहिणावचमंडला' इति प्रकर्षण-सर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षिण एव मेरुर्भवति यस्मिन्नाव
| तने-मण्डलपरिभ्रमणरूपे स प्रदक्षिणा प्रदक्षिण आवों येषां मण्डलानां तानि तथा प्रदक्षिणावतानि मण्डलानि येषां |ते तथा, मेरुमनुलक्षीकृत्य चरन्ति, एतेनैतदुक्तं भवति-सूर्यादयः समस्ता अपि मनुष्यलोकवर्तिनः प्रदक्षिणावर्त्तमण्डल-13 गत्या परिभ्रमन्तीति, इह चन्द्रादित्यग्रहाणां मण्डलानि अनवस्थितानि, यथायोगमन्यस्मिन् अन्यस्मिन् मण्डले नेपा। सञ्चारित्वात् , नक्षत्रताराणां तु मण्डलान्यवस्थितान्येव, तथा चाह-निक्खत्ते त्यादि, नक्षत्राणां तारकाणां च मण्डला-13
दीप अनुक्रम [१३३
-१९६]
~564~