Book Title: Savruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 577
________________ आगम "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) (१७) प्राभूत [१९], --...............---- प्राभूतप्राभूत --------------------- मलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति: % प्रत सूत्रांक [१००] ॥२८॥ गाथा: सूर्यप्रज्ञ देव व्याचष्टे-'मन्दातपलेश्याः' मन्दा-अनत्युष्णस्वभावा आतपरूपा लेश्या-रश्मिसातो येषां ते तथा, पुनः कथंभूता- १९पामृते तिवृत्तिः चन्द्रादित्या इत्याह-चित्रान्तरलेश्याः चित्रमन्तर-अन्तराल लेश्या च येषां ते तथा, भावार्थश्चास्य पदस्य प्रागेवोपद-पुष्करोदाद (मल०)शर्शितः, ते इत्थंभूताश्चन्द्रादित्याः परस्परमवगाढाभिलेश्याभिः, तथाहि-चन्द्रमसा सूर्याणां च प्रत्येकं लेश्या योजनशत- यः सू१०१ सहस्रप्रमाणविस्ताराचन्द्रसूर्याणां च सूचीपङ्कचा व्यवस्थितानां परस्परमन्तरं पश्चाशत् योजनसहस्राणि ततश्चन्द्रप्रभा-12 सम्मिश्राः सूर्यप्रभाः सूर्यप्रभासम्मिश्राश्चन्द्रमभाः, इत्थं परस्परमवगाढाभिलेश्याभिः कटानीव-पर्वतोपरिव्यवस्थितशि-IA खराणीय स्थानस्थिताः-सदैव एकत्र स्थाने स्थिताः तान् प्रदेशान्-स्वस्वप्रत्यासन्नान उद्योतयन्ति अवभासयन्ति ताप-12 यन्ति प्रकाशयन्ति, 'ता तेसि णं देवाणं जाहे इंदे चयहे त्यादि प्राग्वद् व्याख्येयं । ता पुक्खरचर णं दीवं पुक्वरोदे णाम समुद्दे चट्टे वलयाकारसंठाणसंठिते सबजाव चिट्ठति, ता पुक्खरोदे णं! समुद्दे कि समचकवालसंठिते जाव णो विसमचक्वालसंठिते, ता पुक्खरोदे णं समुद्दे केवतियं चकवालवि-18 सक्खंभेणं केवइयं परिक्खयेणं आहितेति वदेज्जा ?, ता संखेजाई जोषणसहस्साई आयामविक्खंभेण संखे-18 जाई जोयणसहस्साई परिक्खेवेणं आहितेति बदेवा, ता पुक्खरवरोदे णं समुद्दे केवतिया चंदा पभासेंस वा ३ पुच्छा तहेब, तहेव ता पुक्खरोदे णं समुदे संखेजा चंदा पभासु वा ३ जाब संखेजाओ तारागण-11 | ॥२८॥ || कोडाकोडीओ सोभं सोभंस वा । एतेणं अभिलावेणं वरुणवरे दीवे वरुणोदे समरे ४ खीरवरे दीवे खीर-IXI बरे समुरे ५ घतवरे दीवे घतोदे समुद्दे ६ खोतवरे दीवे खोतोदे समुदेणंदिस्सरवरे दीये शंदिस्सवरे दीप अनुक्रम [१३३-१९६] JAMEairatam intimatun: F OR | अत्र सूत्र १०१ एव वर्तते परन्तु मूल-संपादकस्य किञ्चित् स्खलनत्वात् अस्य सूत्रक्रमस्य नोन्ध-करणे सूत्रान्ते सूत्रक्रम १०३ लिखितं ~577~

Loading...

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614