________________
आगम
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः )
(१७)
प्राभूत [१९], --...............---- प्राभूतप्राभूत --------------------- मलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
%
प्रत
सूत्रांक
[१००]
॥२८॥
गाथा:
सूर्यप्रज्ञ
देव व्याचष्टे-'मन्दातपलेश्याः' मन्दा-अनत्युष्णस्वभावा आतपरूपा लेश्या-रश्मिसातो येषां ते तथा, पुनः कथंभूता- १९पामृते तिवृत्तिः चन्द्रादित्या इत्याह-चित्रान्तरलेश्याः चित्रमन्तर-अन्तराल लेश्या च येषां ते तथा, भावार्थश्चास्य पदस्य प्रागेवोपद-पुष्करोदाद (मल०)शर्शितः, ते इत्थंभूताश्चन्द्रादित्याः परस्परमवगाढाभिलेश्याभिः, तथाहि-चन्द्रमसा सूर्याणां च प्रत्येकं लेश्या योजनशत- यः सू१०१
सहस्रप्रमाणविस्ताराचन्द्रसूर्याणां च सूचीपङ्कचा व्यवस्थितानां परस्परमन्तरं पश्चाशत् योजनसहस्राणि ततश्चन्द्रप्रभा-12 सम्मिश्राः सूर्यप्रभाः सूर्यप्रभासम्मिश्राश्चन्द्रमभाः, इत्थं परस्परमवगाढाभिलेश्याभिः कटानीव-पर्वतोपरिव्यवस्थितशि-IA खराणीय स्थानस्थिताः-सदैव एकत्र स्थाने स्थिताः तान् प्रदेशान्-स्वस्वप्रत्यासन्नान उद्योतयन्ति अवभासयन्ति ताप-12 यन्ति प्रकाशयन्ति, 'ता तेसि णं देवाणं जाहे इंदे चयहे त्यादि प्राग्वद् व्याख्येयं ।
ता पुक्खरचर णं दीवं पुक्वरोदे णाम समुद्दे चट्टे वलयाकारसंठाणसंठिते सबजाव चिट्ठति, ता पुक्खरोदे णं! समुद्दे कि समचकवालसंठिते जाव णो विसमचक्वालसंठिते, ता पुक्खरोदे णं समुद्दे केवतियं चकवालवि-18 सक्खंभेणं केवइयं परिक्खयेणं आहितेति वदेज्जा ?, ता संखेजाई जोषणसहस्साई आयामविक्खंभेण संखे-18
जाई जोयणसहस्साई परिक्खेवेणं आहितेति बदेवा, ता पुक्खरवरोदे णं समुद्दे केवतिया चंदा पभासेंस वा ३ पुच्छा तहेब, तहेव ता पुक्खरोदे णं समुदे संखेजा चंदा पभासु वा ३ जाब संखेजाओ तारागण-11
| ॥२८॥ || कोडाकोडीओ सोभं सोभंस वा । एतेणं अभिलावेणं वरुणवरे दीवे वरुणोदे समरे ४ खीरवरे दीवे खीर-IXI
बरे समुरे ५ घतवरे दीवे घतोदे समुद्दे ६ खोतवरे दीवे खोतोदे समुदेणंदिस्सरवरे दीये शंदिस्सवरे
दीप अनुक्रम [१३३-१९६]
JAMEairatam intimatun:
F
OR
| अत्र सूत्र १०१ एव वर्तते परन्तु मूल-संपादकस्य किञ्चित् स्खलनत्वात् अस्य सूत्रक्रमस्य नोन्ध-करणे सूत्रान्ते सूत्रक्रम १०३ लिखितं
~577~