________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१०३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
दर
सूत्रांक
[१०३]
समुद्दे ८ अरुणोदे दीवे अरुणोदे समुरे ९ अरुणवरे दीवे अरुणवरे समुऐ १० अरुणवरोभासे दीवे अरुण
बरोभासे समुदे ११ कुंडले दीवे कुंडलोदे समुद्दे १२ कुंडलवरे दीवे कुंडलवरोदे समुद्दे १३ कुंडलवरोभासे ४ लादी कुंडलवरोभासे समुद्दे १४ सबेसि विक्खंभपरिक्खेवो जोतिसाई पुक्खरोदसागरसरिसाई। ता कुंडशालघरोभासण समुदं रुपए दीवे बड़े वलयाकारसंठाणसंठिए २ सयतो जाव चिट्ठति, ता रुपए ण दीवे किं|
समचक्वालजाव णो विसमचकवालसंठिते,तारुयए गंदीवे केवइयं समचक्कचालविक्खंभेणं केवतियं परिक्खेवेणं आहितेति वदेजा ?, ता असंखेजाई जोयणसहस्साई चक्कवालविक्खंभेण असंखेलाई जोपणसहस्साई परिक्षेवेणं आहितेति वदेजा,ता रुपगे णं दीवे केबतिया चंदा पभासेंसु वा ३ पुच्छा, तारुयगे णं दीवे असंत्रेजा चंदा पभासेंसु वा ३ जाव असंखेजाओ तारागणकोडिकोडीओ सोभं सोमेंसु वा ३, एवं रुयगे समुदे रुपगवरे दीवे रुयगवरोदे समुद्दे रुयगवरोभासे दीचे रुयगवरोभासे समुदे, एवं तिपडोयारा णतवा जाव | सूरे दीवे सूरोदे समुद्दे सूरवरे दीवे सूरवरे समुद्दे सूरवरोभासे दीवे सूरवराभासे समुद्दे, सवेसि विक्खंभपरिक्खेबजोतिसाई रुयगवरदीवसरिसाई, ता सूरवरोभासोदपणं समुदं देवे णामं दीचे वडे वलयाकारसंठाणसंठिते सवतो समंता संपरिक्खित्ताणं चिट्ठति जाव णो विसम चकवालसंठिते, ता देवे गं दीवे केवतियं चक-18 बालविक्खंभेणं केवतियं परिक्खेवणं आहितति वदेजा !, असंखेजाई जोयणसहस्साई चकवालविक्खंभेणं| असंखेजाई जोयणसहस्साई परिक्खेवेणं आहितेति वदेज्जा, ता देवे पं दीवे केवतिया चंदा पभासेसु वा
दीप
अनुक्रम [१९७]
RXटव
~578~