________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
गाथा:
कृस्य परियति-पर्यटन्ति । पुनः प्रश्नयति-ता तेसि णमित्यादि, ता इति पूर्ववत्, तेषां-ज्योतिष्काणां देवानां | शायदा इन्द्रश्यवते तदा ते देवा इदानी-इन्द्रविरहकाले कथं प्रकुर्वन्ति !, भगवानाह-'ता'इत्यादि, ता इति पूर्ववत्,XI
चत्वारः पञ्च वा सामानिका देवाः समुदितीभूय तत् शून्यमिन्द्रस्थानमुपसम्पद्य विहरन्ति-तदिन्द्रस्थानं परिपालयन्ति,
सञ्जाती शुक्लस्थानादिकं पञ्चकुलबत् , कियन्तं कालं यावत्तदिन्द्रस्थानं परिपालयन्तीति चेदत आह-यावदन्यसवेन्द्र छाउपपन्नो भवति, 'ता इंदठाणे णमित्यादि, ता इति पूर्ववत् इन्द्रस्थान कियकालमुपपातेन विरहितं प्रज्ञप्तं !, भगवा-||
नाह-'ता'इत्यादि, जघन्येन एक समयं यावत् उत्कर्षेण षण्मासान् । 'ता पहिया णमित्यादि प्रश्नसूत्रमिदं प्राग्वत् व्याख्येयं, भगयानाहता ते णमित्यादि, ता इति पूर्ववत् ते मनुष्यक्षेत्रादहिवर्तिनश्चन्द्रादयो देवा नोयोपपन्ना नापि कल्पोपपन्नाः किन्तु विमानोपपन्नास्तथा नो चारोपपन्ना:-चारयुक्ताः किन्तु चारस्थितिकाः, अत एव नो गतिरतयो नापि
गतिसमापनकाः, पक्केष्टकासंस्थानसंस्थितर्योजनशतसाहनिकैरातपक्षेत्रः, यथा पक्का इष्ट का आयामतो दीर्घा भवति बिस्तरमातस्तु स्तोका चतुरस्रा च तथा तेषामपि मनुष्यक्षेत्राहियवस्थितानां चन्द्रसूर्याणामातपक्षेत्राण्यायामतो अनेकयोजन
शतसहन्नप्रमाणानि विस्तरत एकयोजनशतसहस्राणि चतुरस्राणि चेति, तैरित्थंभूतैरातपक्षेत्रैः साहतिकाभिः-अनेकसहनसङ्ख्याभिर्वाह्याभिः पर्पभिः, अत्रापि बहुवचनं व्यक्त्यपेक्षया, 'महये'त्यादि पूर्ववत् , दिवि भवान् दिव्यान भोगभोगान्-भोगार्हान् शब्दादीन भोगान भुञ्जाना विहरन्ति, कथंभूता इत्याह-शुभलेश्याः, एतच विशेषणं चन्द्रमसः प्रति, तेन नातिशीततेजसः किन्तु सुखोत्पादहेतुपरमलेश्याका इत्यर्थः, मन्दलेश्याः, एतच विशेषण सूर्यान् प्रति, तथा च एत
दीप अनुक्रम [१३३
SA- STER
-१९६]
JAMEmathemistimattin
FP
~576