________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति" - उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
गाथा:
सूर्यप्रज्ञ-पत्यादि, अन्तर्मनुष्यक्षेत्रस्य ये चन्द्रसूर्यग्रहगणनक्षत्रतारारूपा देवास्ते किं ऊोपपन्नाः-सौधर्मादिभ्यो द्वादशभ्यः कल्पेभ्य १९ मामले विवृत्तिः ऊर्ध्वमुपपन्ना ऊोपपन्नाः कल्पेषु-सौधर्मादिषु उपपन्नाः कल्योपपन्नाः विमानेषु-सामान्येषूपपन्ना विमानोपपन्नाः चारो- चन्द्रवृद्ध्या (मळ०)
मण्डलगत्या परिभ्रमण तमुपपन्ना-आश्रिताश्वारोपपन्नाः चारस्व-यथोकरूपस्य स्थितिः-अभावो येषां ते चारस्थितिकादि चन्द्राअपगतचारा इत्यर्थेः, गती रतिः-आसक्तिः प्रीतियेषां ते गतिरतिकाः, एतेन गती रतिमात्रमुक, सम्पति साक्षाद् गति दीनामूवो प्रश्नयति-गतिसमापन्ना' गतियुक्ताः, एवं प्रश्ने कृते भगवानाह-'ता ते ण देवा' इत्यादि, ता इति पूर्ववत् ते चन्द्रादयो देवा नोर्योपपन्नाः नापि कल्पोपपन्नाः किन्तु विमानोपपन्नाः चारोपपन्नाः-चारसहिता नो चारस्थितिकाः, तथा स्वभा-11
सू१०० वतोऽपि गतिरतिकाः साक्षाद् गतियुक्ताश्च, ऊर्ध्वमुखीकृतकलम्बुकापुष्पसंस्थानसंस्थितयोजनसाहनिका-अनेकयोजनसहन प्रमाणस्तापक्षेत्रः साहनिकाभिः-अनेकसहस्रसमाभिर्वाह्याभिः पर्षद्भिः, अत्र बहुवचनं व्यक्त्यपेक्षया, वैकुर्विकाभिः-11 विकुर्वितनानारूपधारिणीभिः, महता रवेगेति योगः अहतानि-अक्षतानि अनघानीत्यर्थः यानि नाव्यानि गीतानि वादिवाणि च याश्च तन्यो-वीणा ये च तलताला-हस्तताला यानि च त्रुटितानि-शेपाणि तूर्याणि ये च धना-धनाकारा
ध्वनिसाधात् पटुप्रवादिता-निपुणपुरुषप्रवादिता मृदङ्गास्तेषां खेण तथा स्वभावतो गतिरतिकैर्वाह्यपर्पदन्तर्गतैर्देवै-1 लागेन गच्छत्सु विमानेषु उत्कृष्टितः-उत्कर्षवशेन ये मुच्यन्ते सिंहनादा यश्च क्रियते वोलो, बोलो नाम मुखे हस्तं दवा
महता शब्देन पूत्करणं, यश्च कलकलो-व्याकुलः शब्दसमूहस्तद्रवेण, मेरुमिति योगः, किंविशिष्टमित्याह-अच्छ-अतीय स्वच्छमतिनिर्मलजाम्बूनदरमबहुलत्वात् पर्वतराज-पर्वतेन्द्र प्रदक्षिणावर्त्तमण्डलचारं यथा भवति तथा मेरुमनुलक्षी
दीप अनुक्रम [१३३
-१९६]
FirmwalMAPINHEUMORE
~575