Book Title: Savruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१९], -------------------- प्राभृतप्राभृत ], -------------------- मूलं [१०३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्तिवृत्तिः
प्रत
सू१०४
सूत्रांक
[१०३]
दीप
सूर्यप्रज्ञ-18 असावेया द्वीपा लवण इति नाम्ना असलयेयाः समुद्राः एवं तावत् वाच्यं यावत्सूर्यवरावभास इति नाना असह्यपेयाः२० प्राभते
समुद्राः, ये तु पक्ष देवादयो द्वीपाः पञ्च देवादयः समुद्रास्ते एकैका एवं प्रतिपत्तव्याः, नैतेषां नामभिरन्ये द्वीपसमुद्राः, चन्द्रादीना (मल०)
उक्त च जीवाभिगमे-'केवइया णं भंते ! जंबुद्दीवा दीवा पन्नत्ता ?, गोयमा! असंखेज्जा पन्नत्ता, केवइया ण भंते ! देव- मनुभावः ॥२८५॥
दीया पन्नत्ता ?, गोयमा ! एगे देवदीये पण्णत्ते, दसवि एगागारा" इति ॥ ॥
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां एकोनविंशतितम-प्राभृतं समाप्त तदेवमुक्तमेकोनविंशतितमं प्राभृतं, सम्प्रति विंशतितममारभ्यते-तस्य चायमाधिकारी यथा 'कीदृशश्चन्द्रादी-1 नामनुभाव' इति ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते अणुभावे आहितेति वदेजा ?, तत्थ खलु इमाओ दो पडिवत्तीओपण्णताओ, तस्थेगे एवमामासुता चंदिमसूरिया गं णो जीवा अजीवा णो घणा झुसिरा णो बादरयो दिधरा कलेवरा नत्थि णं तेसि
उहाणेति वा कम्मेति वा बलेति वा विरिएति वा पुरिसकारपरकमेति वा ते णो विज लवंति णो असणि लवंति Mणो थणितं लचंति, अहे य णं बादरे चाउकाए संमुच्छति अहे य गं बादरे वाउकाए समुच्छित्ता विलुपि
[॥२८५॥ लवंति असणिपि लचंति धणितंपि लवंति एगे एवमाहंसु, एगे पुण एवमाहंसु, ता चंदिमसूरियाणं जीवा णो अजीवा घणा णो झुसिरा बादरदिधरा नो कलेवरा अत्थि णं तेसिं उहाणेति वा ते विजुपि लवंति 113
अनुक्रम [१९७]
R-CRACANC
44
अत्र एकोनविंशति प्राभृतं परिसमाप्तं
अथ विंशति प्राभृतं आरभ्यते
~583~

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614