________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
%ER40-
[१००]
गाथा:
पिटकानि सर्वसङ्ख्यया मनुष्यलोके भवन्ति षट्षष्टिः-षट्पष्टिसङ्ख्याकानि । अथ किंप्रमाणे पिटकमिति पिटकप्रमाणमाह-एकैकस्मिन्नपि पिटके द्वौ चन्द्रौ द्वौ सूर्यों भवतः, किमुक्तं भवति ?-द्वौ चन्द्रौ द्वौ सूर्यावित्येतावत्प्रमाणमेकैक । चन्द्रादित्यानां पिटकमिति, एवंप्रमाणं च पिटकै जम्बूद्वी, एकं जम्बूद्वीपे द्वयोरेव चन्द्रमसोईयोरेव च सूर्ययोर्भावात् , द्वे पिटके लवणसमुढे तन्त्र चतुर्णा चन्द्रमसां चतुर्णा च सूर्याणां भावात् , एवं षट् पिटकानि धातकीखण्डे एकविंशतिः कालोदे षट्त्रिंशदभ्यन्तरपुष्कराबें इति भवन्ति सर्वमीलने चन्द्रादित्यानां षट्पष्टिः पिटकानि । 'छावट्ठी'त्यादि, सर्व-IA स्मिन्नपि मनुष्यलोके सर्वसङ्कपया नक्षत्राणां पिटकानि भवन्ति षट्पष्टिः, नक्षत्रपिटकप्रमाणं च शशिद्वयसम्बन्धिनक्षत्र-12 सङ्ख्यापरिमाण, तथा चाह-एकैकस्मिन् पिटके नक्षत्राणि भवन्ति षट्पश्चाशत्सवानि, किमुक्तं भवति ?-पट्पवाशनक्षत्र-13 सब्याकमेकैक नक्षत्रपिटक, अत्रापि पट्टषष्टिसयाभावना एवं-एक नक्षत्रपिटकं जम्बूद्वीपे द्वे लवणसमुद्रे षट् धातकी-1
खण्डे एकविंशतिः कालोदे पत्रिंशदभ्यन्तरपुष्कराद्धे इति । 'छावट्ठी'त्यादि, महाग्रहाणामपि सर्वस्मिन् मनुष्यलोके सर्व-12 ट्रासापया पिटकानि भवन्ति पटूपष्टिः, महपिटकप्रमाणं च शशिद्वयसम्बन्धिग्रहसङ्ख्यापरिमाण, तथा चाह-एककस्मिन् |
ग्रहपिटके भवति षट्सप्तत्यधिक ग्रहशत, सप्तत्यधिकग्रहशतपरिमाणमेकै ग्रहपिटकमिति भावः, षट्षष्टिसङ्ख्या भावना च प्राग्वत्कर्तव्या। चत्तारि य' इत्यादि, इह मनुष्यलोके चन्द्रादित्यानां पतयश्चतस्रो भवन्ति, तद्यथा-वे पती चन्द्राणां वे सूर्याणां, एकैका च पति पति षट्षष्टिः-षट्षष्टिसूर्यादिसल्या, तद्भावना चै-एकः किल सूर्यो जम्बूद्वीपे मेरौ दक्षिणभागे चारं परन् वर्तते एक उत्तरभागे एकश्चन्द्रमा मेरोः पूर्वभागे एकोऽपरभागे, तत्र यो मेरोदक्षिणभागे सूर्यश्चारं |
दीप
अनुक्रम [१३३
440-425-035
-
-१९६]
Fhi
maratTEDTUNorg
~562