________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत --------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
गाथा:
सूर्यप्रज्ञ- सयमित्यादि गाथात्रयं सकलमनुष्यलोकगतचन्द्रादिसङ्ख्याप्रतिपादकं तदपि सुगम, 'अट्टासीई चत्ता'इति अष्टाशीतिः १९ प्राभूते निवृत्तिः शतसहस्राणि चत्वारिंशानि-चत्वारिंशत्सहस्राधिकानि शेषं गताध, सम्प्रति सकलमनुष्यलोकगततारागणस्यैवोपसंहा- चन्द्रसूर्या(मल०) रमाह-एसो'इत्यादि, एषः-अनन्तरगाथोक्तसङ्ग्याकस्तारापिण्डः सर्वसषया मनुष्यलोके आख्यात इति गम्यते, बहिः दिपरिमाणं
पुनर्मनुष्यलोकात् यास्तारास्ता जिनैः-सर्वज्ञेस्तीर्घकृद्भिर्भणिता असङ्ख्याताः, द्वीपसमुद्राणामसङ्ग्यातत्वात् , प्रतिद्वीपंसू १०० ॥२७॥
प्रतिसमुद्रं च यथायोगे सोयानामसङ्ख्येयानां च ताराणां सद्भावात् , 'एचइय'मित्यादि, एतावत्सयाकं तारापरिमाणं | यदनन्तरं भणित भानुषे लोके तत् ज्योतिष्क-ज्योतिष्कदेवविमानरूपं 'कदम्बपुष्पसंस्थित'कदम्बपुष्पवत् अधः सङ्क-11 चितं उपरि विस्तीर्णमुत्तानीकृतार्द्धकपित्थसंस्थानसंस्थितमित्यर्थः चार चरति चारं प्रतिपद्यते, तथाजगत्स्वाभाव्यात् । ताराग्रहणं चोपलक्षणं तेन सूर्यादयोऽपि यथोक्तसङ्ख्याका मनुष्यलोके तथाजगत्स्वाभाब्याञ्चार प्रतिपद्यन्ते इति द्रष्टव्यं ।। सम्प्रत्येतद्गतमेवोपसंहारमाह-रवी'त्यादि, रविशशिग्रहनक्षत्राणि उपलक्षणमेतत् तारकाणि च एतावन्ति-एतावत्स-ग
यानि आण्यातानि सर्वहर्मनुष्यलोके, येषां किमित्याह-येषां सूर्यादीनां यथोक्तसङ्ख्याकानां सकलमनुष्यलोकभाविनां I ट्र प्रत्येकं 'नामगोत्राणि'इहान्यर्थयुक्तं नाम सिद्धान्तपरिभाषया नामगोत्रमित्युच्यते, ततोऽयमर्थः-नामगोत्राणि-अन्वर्थ
युक्तानि नामानि यदिवा नामानि च गोत्राणि च नामगोत्राणि प्राकृता-अनतिशायिनः पुरुषा न कदाचनापि प्रज्ञाप-18 विष्यन्ति, केवलं यदा तदा वा सर्वज्ञा एव, तत इदमपि सूर्यादिसङ्ख्यानं प्राकृतपुरुषाप्रमेयं सर्वज्ञोपदिष्टमिति सम्यक् | ट्र श्रद्धेयमिति । 'छावट्ठी पिडगाई'इत्यादि, इह द्वौ चन्द्रौ द्वौ सूयौं चैकं पिटकमुच्यते, इत्यम्भूतानि च चन्द्रादित्यानां
दीप अनुक्रम [१३३
X
॥२७॥
-१९६]
Skse
FP
~561~