________________
आगम
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः )
(१७)
प्राभूत [१९], --...............---- प्राभूतप्राभूत --------------------- मलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
गाथा:
सर्वासु दिक्षु विदिक्षु च विभजमानो विभजमान स्तिष्ठति, केनोले खेन द्विधा विभजमानस्तिष्ठति अत आह-तद्यथा-अभ्य-| &ान्तरपुष्कराई च बाह्यपुष्कराई च, पशब्दः समुच्चये, किमुक्तं भवति ।-मानुपोत्तरात्पर्वतादाक् यत् पुस्कराई तदभ्यशान्तरपुष्कराई यत्पुनस्तस्मान्मानुषोत्तरात्पर्वतात्परतः पुष्करार्द्ध तद्बाह्यपुष्कराद्धमिति, 'ता अभितरपुक्खरद्धे जग मित्यादि सर्थमपि सुगर्भ, नवरं परिधिगणितभावना प्राग्वत्कर्चच्या, नक्षत्रादिपरिमाणं चाष्टाविंशत्यादिसपानि नक्षत्रा-18 दीनि द्वासप्तत्या गुणयित्वा परिभावनीयं ॥ सम्मति मनुष्यक्षेत्रवक्तव्यतामाह-'ता माणुसखेत्ते णं केवइय'मित्यादि। सुगर्म, नवरं मानुषक्षेत्रस्यायामविष्कम्भपरिमाणं पञ्चचत्वारिंशल्लक्षा एवं एका लक्षा जम्बूद्वीपे ततो लवणसमुद्रे एकतोऽपि ढे लक्षे अपरतोऽपि द्वे लक्षे इति चतस्रः धातकीखण्डे एकतोऽपि चतम्रो लक्षा अपरतोऽपीत्यष्टौ कालोदसमुद्रे एकतोऽपि अष्टावपरतोऽप्यष्टाविति पोडश अभ्यन्तरपुष्कराःऽप्येकतोऽप्यष्टी लक्षा अपरतोऽपीति पोडशेति सर्वसमया
पञ्चचत्वारिंशतक्षाः, परिधिगणितपरिभावना तु 'विक्खम्भवम्गदगुणे त्यादिकरणवशात् स्वयं कर्तव्या, नक्षत्रादिपपरिमाणं तु अष्टाविंशत्यादिसपानि नक्षत्रादीन्येकशशिपरिवारभूतानि द्वात्रिंशेन शतेन गुणयित्वा स्वयमानेतम्यं, 'अद्वैव 5
सयसहस्सा इत्यादि, अन्न गाधापूर्वार्द्धनाभ्यन्तरपुष्करार्द्धस्य विष्कम्भपरिमाणमुकं, उत्तरार्द्धन मानुपक्षेत्रस्य । 'कोटी
त्यादि, एका योजनकोटी द्वाचत्वारिंशत्-द्विचत्वारिंशच्छतसहस्राधिका त्रिंशत् सहस्राणि द्वे शते एकोनपञ्चाशदधिके । ४२४२३०२४९ एतावत्यमाणो मानुपक्षेत्रस्य परिरयः, एष एतावत्प्रमाण एव पुटकरा स्थ-अभ्यन्तरपुष्करार्द्ध स्थापि परि-15
रयः, 'बावतरं च चंदा' इत्यादिगाथात्रयमभ्यन्तरपुष्करार्द्धगतचन्द्रादिसङ्ग्याप्रतिपादकं सुगर्म, यदपि च 'यत्तीसं चंद
दीप अनुक्रम [१३३
-१९६]
JHNEDEathmIntimalsina
Fith
~560~