________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], --------------------प्राभृतप्राभृत , -------------------- मूल [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
गाथा:
सूर्यमज- त्यष्टौ लवणसमुद्रस्य एकतोऽपि द्वे लक्षे अपरतोऽपीति चतनः एका लक्षा जम्बूद्वीपस्येति सर्वसङ्ख्यया एकोनत्रिंशल्लक्षाः १९ प्राभूते तिवृत्तिः २९००००० एतेषां वो विधीयते जातोऽष्टकश्चतुष्क एककः शून्यानि दश ८४१०००००००००० ततो दशभिर्गुणने चन्द्रसूर्या(मल०) जातान्येकादश शून्यानि ८४१००००००००००० तेषां वर्गमूलानयने लब्धं यथोक्तं परिधिपरिमाणं ९१७०६०५, शेष दिपरिमाण ॥२७॥ | Pात्रिको नवकस्त्रिकस्त्रिको नवकः सप्तकः पञ्चकः ३९२३९७५ इति यदा
त्रिको नवकस्त्रिकखिको नवकः सप्तकः पञ्चकः ३९३३९७५ इति यदवतिष्ठते तदपेक्षया विशेषाधिकत्वमुक्तं, 'एकाण- सू १०० उई सपराई सयसहस्साईति एकनवतिः शतसहस्राणि सप्ततानि-सप्ततिसहस्राधिकानि, नक्षत्रादिपरिमाणं च अष्टा-ली विंशत्यादिसङ्ख्यानि नक्षत्रादीनि द्वाचत्वारिंशता गुणयित्वा भावनीय, 'ता कालोयं णं समुई पुक्खरवरेण मित्यादि ।
सुगम, गणितभावना त्वियं-पुष्करवरद्वीपस्य पूर्वतः पोडश लक्षा अपरतोऽपीति द्वात्रिंशत् लक्षाः कालोदधेः पूर्वतोऽटो ४ अपरतोऽप्यष्टाविति षोडश धातकीखण्डत्य एकतोऽपि चतनो लक्षा अपरतोऽपि चतन इत्यष्टौ लवणसमुद्रे एकतोऽपि
द्वेलक्षे अपरतोऽपि द्वे इति चतस्रो जम्बूद्वीपो लक्षमिति सर्वसङ्कलनया जाता एकपष्टिलक्षाः ६१००००० एतस्य राशेर्वा 18 विधीयते जातखिकः सप्तको द्विक एकका दश च शून्यानि ३७२१०००००००००० ता दशभिर्गुणने जातानि शून्यान्ये-12 कादश ३७२१००००००००००० एतेषां वर्गमूलानयने लब्धं यथोक परिधिपरिमाणं, नक्षत्रादिपरिमाणं चाष्टाविंशत्यादिसयानि नक्षत्रादीनि चतुश्चत्वारिंशेन शतेन गुणयित्वा स्वयं परिभावनीयं । 'ता पुक्खरवरस्स ण'मित्यादि, ता. इति पूर्ववत् , पुष्करवरस्य द्वीपस्य बहुमध्यदेशभागे मानुषोत्तरो नाम पर्वतः प्रज्ञप्तः, स च वृत्तो, वृत्तं च मध्यपूर्णमपि ||
॥२७३॥ भवति यथा कौमुदीक्षणे शशांकमण्डलं ततस्तद्रूपताब्यवच्छेदार्थमाह-वलयाकारसंस्थानसंस्थितो यः पुष्करवरद्वीपं द्विधा |
दीप
अनुक्रम [१३३
-१९६]
F
OR
~559~