Book Title: Savruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रत
सूत्रांक
[१००]
गाथा:
प्रज्ञ- सर्वसङ्ख्यया पट्सप्तत्यधिक प्रहशतं भवति, तत् जम्बूद्वीपे चारं चरितवत् चरति चरिष्यति च, तथा एकैकस्य शशि- प्रा. सिंवृत्तिःनस्तारापरिवारः कोटीकोटीनां षट्पष्टिः सहस्राणि नव शतानि पञ्चसप्तत्यधिकानि जम्बूद्वीपे घ द्वौ शशिनौ तत है,
चन्द्रसूर्यान (मल)लएतत्ताराप्रमाणं द्वाभ्यां गुण्यते, तत एक शतसहस्रं त्रयस्त्रिंशत्सहस्राणि नव शतानि पञ्चाशदधिकानि तारागण-दिपरिमाण
कोटिकोटीनां भवन्ति, एतावत्प्रमाणास्तारा जम्बूद्वीपे शोभितवत्यः शोभन्ते शोभिष्यन्ते । सम्प्रति विनेयजनानुग्रहाय | मासू१०० ॥२७२॥
यथोक्तजम्बूद्वीपगतचन्द्रादिसयासङ्घाहिके द्वे गार्थ आह-'दो चंदा इत्यादि, एते च द्वे अपि सुगमे, नवरं 'जंबुद्दीवे |
वियारी ण' तत्र णमिति वाक्यालङ्कारे, ततो वियारीति विभक्तिपरिणामेन चन्द्रादिभिः सह सामानाधिकरण्येन योजभनीयमिति । 'ता जंबुद्दीवेण मित्यादि, ता इति पूर्ववत् , जम्बूद्वीपं द्वीपं णमितिवाक्यालङ्कारे लवणो नाम समुद्रो वृत्तो | वलयाकारसंस्थानसंस्थितः सर्वैतः समन्तात्-सर्वासु दिक्षु विदिक्षु चेत्यर्थः संपरिक्षिप्य-वेष्टयित्या तिष्ठति, एवं उक्त भगवान गौतमः प्रश्नयति-'ता लवणे णं समुद्दे इत्यादि सुगम, भगवानाह-'ता समचकवाले'त्यादि सुगम, पुनः प्रश्नयति-ता लवणे ण'मित्यादि सुगर्म, भगवानाह-'ता दो जोयणे'त्यादि, द्वे योजनशतसहने चक्रवालविष्कम्भेन | पञ्चदश योजनशतसहस्राणि एकाशीतिः सहस्राणि शतमेकोनचत्वारिंशदधिक किचिद्विदोषोनं परिक्षेपेण, तथाहि-लय-13
॥२७॥ |णसमुद्र एकतोऽपि दे योजनशतसहस्रे चक्रवालविष्कम्भोऽपरतोऽपि द्वे योजनशतसहस्र मध्ये च जम्बूद्वीपो। योजनशतसहस्रमिति सर्वसम्मीलने पञ्च लक्षा भवन्ति ५००००० एतेषां धर्गे जाताः पञ्चविंशतिर्दश च शून्यानि | २५०००००००००० दशभिर्गुणने जातान्येकादश शून्यानि २५००००००००००० एतस्य राशेवर्गमूलानयने लब्धानि 21
दीप अनुक्रम [१३३
-१९६]
JANEairatam intimanav
~557~

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614