________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रत
सूत्रांक
[१००]
गाथा:
प्रज्ञ- सर्वसङ्ख्यया पट्सप्तत्यधिक प्रहशतं भवति, तत् जम्बूद्वीपे चारं चरितवत् चरति चरिष्यति च, तथा एकैकस्य शशि- प्रा. सिंवृत्तिःनस्तारापरिवारः कोटीकोटीनां षट्पष्टिः सहस्राणि नव शतानि पञ्चसप्तत्यधिकानि जम्बूद्वीपे घ द्वौ शशिनौ तत है,
चन्द्रसूर्यान (मल)लएतत्ताराप्रमाणं द्वाभ्यां गुण्यते, तत एक शतसहस्रं त्रयस्त्रिंशत्सहस्राणि नव शतानि पञ्चाशदधिकानि तारागण-दिपरिमाण
कोटिकोटीनां भवन्ति, एतावत्प्रमाणास्तारा जम्बूद्वीपे शोभितवत्यः शोभन्ते शोभिष्यन्ते । सम्प्रति विनेयजनानुग्रहाय | मासू१०० ॥२७२॥
यथोक्तजम्बूद्वीपगतचन्द्रादिसयासङ्घाहिके द्वे गार्थ आह-'दो चंदा इत्यादि, एते च द्वे अपि सुगमे, नवरं 'जंबुद्दीवे |
वियारी ण' तत्र णमिति वाक्यालङ्कारे, ततो वियारीति विभक्तिपरिणामेन चन्द्रादिभिः सह सामानाधिकरण्येन योजभनीयमिति । 'ता जंबुद्दीवेण मित्यादि, ता इति पूर्ववत् , जम्बूद्वीपं द्वीपं णमितिवाक्यालङ्कारे लवणो नाम समुद्रो वृत्तो | वलयाकारसंस्थानसंस्थितः सर्वैतः समन्तात्-सर्वासु दिक्षु विदिक्षु चेत्यर्थः संपरिक्षिप्य-वेष्टयित्या तिष्ठति, एवं उक्त भगवान गौतमः प्रश्नयति-'ता लवणे णं समुद्दे इत्यादि सुगम, भगवानाह-'ता समचकवाले'त्यादि सुगम, पुनः प्रश्नयति-ता लवणे ण'मित्यादि सुगर्म, भगवानाह-'ता दो जोयणे'त्यादि, द्वे योजनशतसहने चक्रवालविष्कम्भेन | पञ्चदश योजनशतसहस्राणि एकाशीतिः सहस्राणि शतमेकोनचत्वारिंशदधिक किचिद्विदोषोनं परिक्षेपेण, तथाहि-लय-13
॥२७॥ |णसमुद्र एकतोऽपि दे योजनशतसहस्रे चक्रवालविष्कम्भोऽपरतोऽपि द्वे योजनशतसहस्र मध्ये च जम्बूद्वीपो। योजनशतसहस्रमिति सर्वसम्मीलने पञ्च लक्षा भवन्ति ५००००० एतेषां धर्गे जाताः पञ्चविंशतिर्दश च शून्यानि | २५०००००००००० दशभिर्गुणने जातान्येकादश शून्यानि २५००००००००००० एतस्य राशेवर्गमूलानयने लब्धानि 21
दीप अनुक्रम [१३३
-१९६]
JANEairatam intimanav
~557~