________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
१८
गाथा:
ट्रा दस सूरा सबलोयं ओभासंति ४ आहियत्ति वएज्जा, एगे एवमाहंसु ५, एगे पुण एवमाहंसु ता चारस चंदा वारस सूरा र
सबलोयं ओभासंति ४ आहियत्ति बएजा, एगे एबमासु ६, एगे पुग एवमासु ता बायालीसं चंदा बायालीस सूरा। सबलोयं ओभासंति ४ आहियत्ति वएजा एगे एवमासु ७, एगे पुण एवमासु-वावत्तरि चंदा यावत्तरि सूरा सप-12 लोयं ओभासंति ४ आहियत्ति वएज्जा एगे एवमाहंसु ८, एगे पुण एवमाहंसु-बायालीसं चंदसयं यायालीस सूरसयं सबलोयं ओभासें ति ४ आहियत्ति थएजा, एगे एवमासु ९, एगे पुण एवमासु ता बावतरं चंदसयं पायत्तरं सूरसयं सबलोयं भोभासेंति ४ आहियत्ति वएज्जा, एगे एवमासु १०, एगे पुण एवमासु ता बायालीस नंदसहस्सं वायालीस सूरसहस्सं | सबलोयं ओभासेन्ति ४ आहियत्ति वएना एगे एवमासु ११, एगे पुण एबमासु ता बावत्तरं चंदसहस्सं वायत्तरं | सूरसहस्सं सबलोयं ओभासेंति ४ आहियत्ति यएज्जा, एगे एवमासु १२, एताश्च सर्वा अपि प्रतिपत्तयो मिथ्यारूपाः | तथा च भगवान् स्वमतमताभ्यः पृथग्भूतमाह-वयं पुण'इत्यादि, वयं पुनरुत्पन्न केवल ज्ञाना एवं यक्ष्यमाणप्रकारेण बदामः, तमेव प्रकारमाह-'ता अयपण'मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण पठनीयं ब्याख्यानीयं च, 'ता जंबुद्दीवे णं दीवे दो चंदा इत्यादि, जम्बूद्वीपे द्वौ चन्द्रौ प्रभासितवन्तौ प्रभासेते प्रभासिष्येते द्रव्यास्तिकनयमतेन सकलकालमेवंविधाया एवं जगत्स्थितेः सद्भावात् , तथा द्वौ स्यों तापितवन्तौ तापयतस्तापयिष्यतः, तथा एकैकस्यश शशिनोऽष्टाविंशतिनक्षत्राणि परिवारो जम्बूद्वीपे च द्वौ शशिनौ ततः षट्पञ्चाशन्नक्षत्राणि जम्यूद्वीपे चन्द्रसूर्याभ्यां सह योग युक्तवन्ति युद्धन्ति योश्यन्ति वा, तथा एकैकस्य शशिनोऽष्टाशीतिग्रहाः परिवारः ततः शशिद्वयसत्कग्रहमीलने |
दीप
-96496-947
अनुक्रम [१३३
-१९६]
JAINEDuratim intimalsina
F
OR
~556~