________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
गाथा:
सूचमन- ताणं महग्गहाणं च । चारविसेसेण भवे सुहदुक्खविधी मणुस्साणं ॥ २१॥ तेसिं पविसंताणं तावक्खेतं तु१९प्राभृते तिवृत्तिः
लावते णिययं । तेणेव कमेण पुणो परिहायति निक्खमंताणं ॥ २२ ॥ तेर्सि कलंबुयापुष्फसंठिता हुंति ताव- (मल.)
चन्द्रसूर्योखेसपहा । अंतो य संकुडा बाहि वित्थडा चंदमूराणं ॥२३॥
दिपरिमाण 11 'ता का णमित्यादि, ता इति पूर्ववत्, कति-प्रिमाणा णमिति वाक्यालकारे चन्द्रसर्याः सर्वलोकेऽवभासन्ते-अब- सू.१००
भासमाना उद्योतयन्तः तापयन्तः-प्रकाशयन्तः प्रभासयन्त आख्याता इति वदेत् !, एवमुक्ते भगवानेतद्विषये यावत्यः |
प्रतिपचयः तावतीरुपदर्शयति-तस्धे'त्यादि, तत्र-सर्वलोकविषय चन्द्रसूर्यास्तित्वविपये खखिमाः-वक्ष्यमाणवरूपा ठाद्वादश प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपा प्रज्ञप्ताः, तत्र-तेषां द्वादशानां परतीथिकानां मध्ये एके परतीर्थिका एव-11
माहुः, ता इति-तेषां परतीथिकानां प्रथम स्वशिष्यं प्रत्यनेकवक्तव्यतोपक्रमे क्रमोपदर्शनार्थः, एकश्चन्द्रः एकः सूर्यः || सर्वलोकमवभासयति, अवभासयन उद्योतयन तापयन् प्रभासयन् आख्यात इति वदेत् , अत्रयोपसंहारमाह-एगे । एवमाईसु' १, एके पुनरेवमाहुः-नयश्चन्द्राः त्रयः सूर्याः सर्वलोकमवभासयन्तः आख्याता इति वदेत् , उपसंहारवाक्य 'एगे एवमासु' २, एके पुनरेवमाहुरर्बचतुर्थाश्चन्द्रा अर्द्धचतुर्थाः सूर्याः सर्वलोकमवभासयन्त आख्याता इति वदेत् | |अत्राप्युपसंहारः 'एगे एवमाईसु' ३, एव'मित्यादि एवं-उक्तेन प्रकारेण एतेनानन्तरोदितेनाभिलापेन तृतीयप्राभूतपाभृतोक्तप्रकारेण द्वादशप्रतिपत्तिविषय सकलमपि सूत्र नेतव्यं, तच्चैवम्-'सत्त 'चंदा सत्त सूरा' इति, एगे पुण एषमासु
॥२७॥ &ता सत्त चंदा सत्त सूरा सबलोयं ओभासंति ४ आहियत्ति वएजा, एगे एवमाइंसु ४, एगे पुण एवमाहंसु-ता दस चंदा
दीप अनुक्रम [१३३
22-25
495
-१९६]
JAINEDuratim intimation
FitraMAPINAHINORN
~555~