________________
आगम
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः )
(१७)
प्राभूत [१९], --...............---- प्राभूतप्राभूत --------------------- मलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
गाथा:
कोडीणं ॥ ५॥ यत्तीसं चंदसतं यत्तीसं चेव सूरियाण सतं । सयलं माणुसलोअंचरंति एते पभासेंता ॥६॥ एकारस य सहस्सा छप्पिय सोला महग्गहाणं तु । छच्च सता छण्णउया णक्खता लिणि य सहस्सा ॥७॥ अट्टासीइ चत्ताई सतसहस्साई मणुषलोगमि । सत्त य सता अणूणा तारागणकोडिकोडीणं ॥ ८॥ एसो तारापिंडो सबसमासेण मणुयलोयंमि । यहिता पुण ताराओ जिणेहिं भणिया असंखेजाओ ॥९॥ एवतियं तारगंज भणियं माणुसंमि लोगमि । चारं कलंबुयापुप्फसंठितं जोतिसं चरति ॥ १० ॥ रविससिगहणक्खत्ता एवतिया आहिता मणुयलोए । जेसिं णामागोत्तं न पागता पण्णवेहंति ।। ११ ।। छावढि पिढगाई। चंदादिचाण मणुलोमि । दो चंदा दो सूरा य हंति एकेको पिडए ॥ १२ ॥ छाढि पिडगाई णवत्ताण ती मणुयलोयंमि । छप्पण्णं णक्खता हुंति एकेकए पिडए ॥१३॥ छावढि पिडगाई महागहाणं तु मणुघलोमि ।।
गवत्तरं गहसतं होइ एककए पिडए ॥ १४ ॥ चत्तारि य पंतीओ चंदाइचाण मणुयलोयम्मि । छावलुि २ च। Xोर एकिकिया पन्ती ॥ १५ ॥ छप्पन पतीओ णखत्ताणं तु मणुषलोमि । छावढेि २ हवंति एक्ककिया प्रपती॥ १६ ॥ छावत्तरं गहाणं पंतिसयं हवति मणुयलोमि । छावहि २ हवइ य एकेकिया पंती ॥१७॥
ते मेरुयणुचरंता पदाहिणावत्तमंडला सवे । अणववियजोगेहिं चंदा सूरा गहगणा य ॥ १८॥णक्खत्ततार-12
गाणं अवहिता मंडला मुणेयचा । तेऽविय पदाहिणावत्तमेव मेरु अणुचरंति ॥ १९ ॥ रयणिकरदिणकराणं Pउद्धं च अहे व संकमो नस्थि । मंडलसंकमणं पुण सम्भतरवाहिरं तिरिए ॥ २० ॥ रमणिकरदिणकराणं णक्ख-17
दीप अनुक्रम [१३३
-१९६]
FirmwalMAPINEUMORE
~554~