________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत --------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रशप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्राप्ति" मूल एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
गाथा:
सूर्यप्रज्ञ-18 परिक्खेवेणं आहितेति वदेजा, ता अम्भितरपुक्खरखू णं केवतिया चंदा पभासेंसु बा ३ केवतिया सूरा १९ प्राभूते विवृत्तिः सर्विसु वा ३ पुच्छा, बावत्तरि चंदा पभासिंसु वा ३ यावत्सरि सूरिया तबइंसु वा ३ दोणि सोला णक्खत्त- चन्द्रसूर्या(मल०) सहस्सा जोभं जोएंसु चा३८ महग्गहसहस्सा तिन्नि य पसीसा चार चरेसु वाअडतालीससतसहस्साबायीसंदिपरिमाण ॥२७॥
|च सहस्सा दोपिण य सता तारागण कोडिकोडीणं सोभं सोभिंसु वा ३।ता समयक्खेत्ते णं केवतिष आयाम-181 विकखंभेण केवइयं परिक्खेवेणं आहितेति वदेजा,ता पणतालीसंजोयणसतसहस्साई आयामविक्खंभेणं एका जोयणकोडी यायालीसं च सतसहस्साई। दोषिण य अउणापपणे जोयणसते परिक्खेवेणं आहितेति षदेजा, ता2 समयक्खेते णं केवतिया चंदा पभासेंसुवापुच्छा तधेच, ता बत्तीसं चंदसतं पभासु वाश्यत्तीसं सूरियाण: &सतं तवइंसु वा ३ तिषिण सहस्सा उच छपणउता णक्खत्तसता जोयं जोएंसु वा ३ एकारस सहस्सा छच
सोलस महग्गहसता चारं चरिंसु वा ३ अट्ठासीति सतसहस्साई चत्तालीसं च सहस्सा सत्त य सया तारागणकोडीकोडीणं सोभं सोभिंसु वा ३ । अद्वेव सतसहस्सा अम्भितरपुक्खरस्स विक्खंभो। पणतालसयसहस्सा माणुसखेतस्स विक्खंभो ॥१॥ कोडी यातालीसं सहस्स दुसया य अउणपण्णासा | माणुसखे-13 तपरिरओ एमेव य पुक्खरद्धस्स ॥२॥ यावत्तरिंच चंदा बावत्तरिमेव दिण्णकरा दित्ता। पुक्खरवरदीवहे
M२७०॥ चरंति एते पभासेंता ॥ ३॥ तिषिण सता छत्तीसा छच्च सहस्सा महग्गहाणं तु । णक्वत्ताणं तु भवे सोलाई लाचे सहस्साई ॥ ४ ॥ अडपालसयसहस्सा बावीसं खलु भवे सहस्साई। दो त सय पुक्खरहे तारागणकोटि
दीप
अनुक्रम [१३३
-१९६]
FP
~553~