________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत ], -------------------- मूलं [८६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [८६]
दीप अनुक्रम [१९८]
सूर्यप्रश- राशिगुण्यते जातः स तावानेव तस्यायेन राशिना १८३० भागहरणं, स चोपरिसनस्य राशेः स्तोकत्वाद् भार्ग न लभते १५प्राभले मिवृत्तिः ततश्छेद्यच्छेदकराश्योति केनापवर्त्तना जातः उपरितनो राशिरष्टौ शतानि चतुरशीत्यधिकानि अधस्तनो नव शतानि चन्द्रादीना (मल.) पञ्चदशोचराणि । तत आगतमेकविंशता भागै!नमेकमर्द्धमण्डलं नवभिः पशोत्तरः प्रविभक्तमिति । 'ता एग महोरात्रम॥२५॥
मेगणमित्यादि सूर्यविपर्य प्रश्नसूत्र सुगम, भगवानाह–ता एग'मित्यादि, एकमर्द्धमण्डलं चरति, एतच सुमतीत मेव, ण्डलयुगग141ता एगमेगेण'मित्यादि नक्षत्रविपर्य प्रश्नसूत्रं सुगर्म, भगवानाह–ता एगमेगेण'मित्यादि, एकमर्द्धमण्डल द्वाभ्यां तया सू८६
भागाभ्यामधिकं चरति द्वात्रिंशदधिकैः सप्तभिः शतैरर्द्धमण्डलं छित्त्वा, तथाहि-यद्यहोरात्राणामष्टादशभिः शतै स्त्रिंशदधिकरष्टादश शतानि पञ्चत्रिंशदधिकानि नक्षत्राणामर्द्धभण्डलानि लभ्यन्ते तत एकेनाहोरात्रेण किं लभ्यते ?, राशि
यस्थापना १८३० । १८३५ । १ । अत्रान्त्येन राशिना एककरूपेण मध्यराशेर्गुणना जातः स तावानेव तस्यायेन। | राशिना १८३० भागहरणं लब्धमेकमद्धमण्डलं शेषास्तिष्ठन्ति पञ्च तत छेद्यच्छेदकराश्योरर्बतनीयरपवर्तना जातावुपरि द्वौ अधस्तात् सप्तशतानि द्वात्रिंशदधिकानि, लब्धौ द्वौ द्वात्रिंशदधिकसप्तशतभागी अधुना एकै परिपूर्ण मण्डलं चन्द्रादयः प्रत्येकं कतिभिरहोरात्रैश्चरन्तीत्येतनिरूपणार्थमाह-'ता एग'मित्यादि, ता इति पूर्ववत् , एकैकं मण्डल चन्द्रः कतिभिरहोरात्रश्चरति !, भगवानाह-ता दोहि'इत्यादि द्वाभ्यामहोरात्राभ्यां चरति एकत्रिंशता भागैरधि-18 काभ्यां चतुर्भिश्चत्वारिंशदधिकैः शतैः रात्रिन्दिवं छित्त्वा, तथाहि-यादे चन्द्रस्य मण्डलानामष्टभिः दातैश्चतुरशीत्यधि-I करहोरात्राणामष्टादश दातानि त्रिंशदधिकानि लभ्यन्ते तत एकेन मण्डलेन कति रात्रिन्दिवानि लभामहे !, राशित्रय-1
FitraalMAPINAMORE
~521