________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत , -------------------- मूलं [८६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [८६]
दीप अनुक्रम [१९८]
लाणवहि पण्णरसेहिं अद्धमंडलं छेत्ता, ता एगमेगेणं अहोरत्तेणं सूरिए कति मंडलाई चरति ?, ता एगं अद्धम-18
डलं चरति, ता एगमेगेणं अहोरशेणं णवत्ते कति मंडलाई चरति!,ता एग अमंडलं चरति दोहिं भागेहि अधियं सत्तहिं बत्तीसेहिं सरहिं सद्धमंडलं छेत्ता । ता एगमेग मंडलं चंदे कतिहिं अहोरत्तेहिं चरति ?, ता| दोहिं अहोरत्तेहिं चरति एकतीसाए भागेहिं अधितेहिं चउहिं चोतालेहिं सतेहिं राईदिएहि छेत्ता, ता एगमेगं मंडलं सूरे कतिहिं अहोरत्तेहिं चरनि !, ता दोहिं अहोरत्तेहिं चरति, ता एगमेगं मंडल णखत्ते कतिहिं|
अहोरत्तेहिं चरति १. ता दोहिं अहोरत्तेहि चरति दोहिं ऊणेहिं तिहिं सत्तसझेहि सतेहिं राइदिएहिए लाछत्ता । ता जुगेणं चंदे कति मंडलाई चरति ?, ता अट्ठ चुल्लसीते मंडलसते चरति, ता जुगेणं सूरे|
कति मंडलाई चरति !, ता णवपण्णरमंडलसते चरति, ता जुगेणं णक्खत्ते कति मंडलाई परति P.IN ४ाता अट्ठारस पणतीसे दभागमंडलसते चरति । इच्चेसा मुहत्तगती रिक्खातिमासराईदियजुगमंडलपवि-IA
भत्ता सिग्घगती वत्थु आहितेत्ति येमि ।। (सूत्र०८६) पन्नरसमं पाहुई समत्तं ॥ RAI 'ता एगमेगणमित्यादि, ता इति पूर्ववत् , एकैकेनाहोरात्रेण चन्द्रः कति मण्डलानि चरति !, भगवानाह-'ता|
एग'मित्यादि, एकमर्द्धमण्डलं चरति एकत्रिंशता भागैऍनं नवभिः पञ्चदशोत्त। शतैरर्बमण्डलं छित्या, तथाहिरात्रिन्दिवानामष्टादशभिः शतैस्त्रिंशदधिकैः सप्तदश शतानि अष्टषष्ट्यधिकानि अर्द्धमण्डलानां चन्द्रस्य लभ्यन्ते तत एकेन रात्रिन्दिवेन किं लभ्यते ?, राशित्रयस्थापना १८३० । १७६८ ॥ १। अत्रान्त्येन राशिना, एककलक्षणेन मध्य-16
JAINEDuratim intimalsina
~520~