________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [८५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [८५]]
सूर्यप्रज्ञ- शिवृत्तिः (मळ०) ॥२५३||
हस्राणि सप्त शतानि चत्वारिंशदधिकानि लभ्यन्ते तत एकेनाभिवद्धितमासेन किं लभामहे 1, राशिनयस्थापना ८९२८।।। १५ प्राभूते |१४२७४० । १ । अत्रान्त्येन राशिना एककलक्षणेन मध्यराशिर्गुष्यते जातः स तावानेव तस्यायेन राशिना ८९२८ । नक्षत्रादिभागो हियते लब्धानि पणदश मण्डलानि १५ शेषमुद्धरन्ति अष्टाशीतिः शतानि विंशत्यधिकानि ८०२० तताछेथ-सामासश्चन्द्रा पछेदकराग्योः पशिताऽपवर्तना जात उपरितनो राशिः द्वे शते पञ्चचत्वारिंशदधिके २४५ मधस्तनो देशते अष्टाच-II
दीनां चारः त्वारिंशदधिके २४८ आगतं पोडशं मण्डलं विभिभागैyनं द्वाभ्यामष्टाचत्वारिंशदधिकाभ्यां शताभ्यां प्रविभक्त २४८ 112 'ता अभिवहिएण'मित्यादि नक्षत्रविषयं प्रश्नसूत्र सुगर्म, भगवानाह-'ता सोलसे'त्यादि, पोडश मण्डलानि सप्तच-14 शत्वारिंशता भागैरधिकानि चतुर्दशभिः शतैरष्टाशीत्यधिकर्मण्डलं छित्त्या, तथाहि-यदि षट्पञ्चाशदधिकशतसमयुगभा-II विभिरभिवद्धि तमासवाशीतिश औरष्टाविंशत्यधिक क्षत्रमण्डलानामेकं लक्षं त्रिचत्वारिंशत् सहस्राणि शतमेकं त्रिंशद-12 [धिकं लभ्यते ततः एकेनाभिवद्धितमासेन किं लभामहे !, राशित्रयस्थापना । ८९२८ । १४३१३० । १ । अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनं जातः स तावानेव तस्यायेन राशिना ८९२८ भागो प्रियते लब्धानि षोडश मण्डलानि शेषमुद्धरति द्वे शत वशोत्यधिक २८२ ततश्छेद्यच्छेदकराश्योः षट्रेनापवर्तना जाता उपरि सप्तचत्वारिंशत् * ४७ अधस्तु चतुर्दश शतान्यष्टाशीत्यधिकानि १४८८ आगताः सप्तचत्वारिंशत् अष्टाशीत्यधिकचतुर्दशशतभागाः । सम्भ-1॥५३॥ | त्येकैकेनाहोरात्रेण चन्द्रादयः प्रत्येकं कति मण्डलानि चरन्तीत्येतन्निरूपणार्थमाह
ता एगमेगेणं अहोरत्तेणं चंदे कति मंडलाई चरति ?, ता एगं अद्धमंडलं चरति एकतीसाए भागेहिं ऊणं|
दीप अनुक्रम [११७]
2
-2
Fhi
~519~