________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [८५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [८५]]
दीप अनुक्रम [११७]
तेन मासेन चन्द्रः कति मण्डलानि चरति !, भगवानाह-'ता पण्णरसे'त्यादि, पञ्चदश मण्डलानि परति पोखशस्य ४च मण्डलस्य व्यशीतिः चतुरशीत्यधिकशतभागान् , तथाहि-अत्रैवं त्रैराशिक-इह युगेऽभिवर्द्धितमासाः सप्तपञ्चाशत् ।
सप्त चाहोरात्रा एकादश मुहूर्ताखयोविंशतिश्च द्वाषष्टिभागा मुहूर्तस्थ, एष च राशिः सांश इति न राशिककर्मविषयस्ततः परिपूर्णमासप्रतिपत्त्यर्थमयं राशिः षट्पञ्चाशदधिकेन शतेन गुण्यते, जातानि परिपूर्णानि नवाशीतिः शतानि
अष्टाविंशत्यधिकानि अभिवद्धितमासाना, किमुक्तं भवति !-पट्पश्चाशदधिकशतसङ्ख्येषु युगेषु एतायन्तः परिपूर्णा अभिहावीद्धतमासाः लभ्यन्ते, एतच द्वादशमाभृते सूत्रकृतैव साक्षादभिहितं, ततस्त्रैराशिककर्मावतार:-याष्टाविंशत्यधिकर
भिवतिमासैनवाशीतिशतैः पट्पञ्चाशदधिकशतसङ्ख्ययुगभाविभिश्चन्द्रमण्डलानामेकं सक्षं सप्तत्रिंशत्सहस्राणि नव शतानि चतुरुत्तराणि लभ्यन्ते तत एकेनाभिवतिमासेन किं लभामहे !, राशिवयस्थापना-८९२८ ॥ १३७९०४ ॥ १॥ अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेस्ताडनाजातः स तावानेव तस्यायेन राशिना ८९२८ भागहरणं लब्धानि ।। पञ्चदश मण्डलानि १५ शेपमुद्धरति एकोनचत्वारिंशत् शतानि चतुरशीत्यधिकानि ३९८४, तत छेद्यच्छेदकराश्योरष्टा-16 चत्वारिंशताऽपवर्तना जात उपरितनो राशिख्यशीतिरधस्तनः पडशीत्यधिक शतं आगतं षोडशमण्डलस्य व्यशीतिः। पडशीत्यधिकशतभागाः।'ता अभिवहिएणमित्यादि सूर्यविषयं प्रश्नसूत्र सुगम, भगवानाह-'सोलसे'त्यादि, पोडश मण्डलानि विभिर्भागन्यूनानि चरति, मण्डलं द्वाभ्यामष्टाचत्वारिंशदधिकाभ्यां शताभ्यां छित्त्या, तथाहि-यदि पप-10 चाशदधिकशतसययुगभाविभिरष्टाविंशत्यधिकैरभिवर्द्धितमासैनवाशीतिशतैः सूर्यमण्डलानामेकं लक्षं द्विचत्वारिंशत्स-IK
F
OR
~518~