________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत , -------------------- मूलं [८५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [८५]]
॥२५२१
दीप अनुक्रम [११७]
सूर्यप्रज्ञ- शतानि चतुरशीत्यधिकानि मण्डलानां चन्द्रस्य लभ्यन्ते तत एकन सूर्यमासेन किं लभामहे ?, राशित्रयस्थापना- १५प्राभूते तिवृत्तिः६०1८८४ । १ । अत्रात्येन राशिना मध्यराशेर्गुणनं जातः स तावानेव तस्य पठ्या भागहरणं लब्धानि चसुदेश । नक्षत्रादि(मल मण्डलानि शेपास्तिष्ठन्ति चतुश्चत्वारिंशत् ४४ ततश्छेद्यच्छेदकराश्योश्चतुष्केनापवर्तना जात उपरितनो राशिरेकादश-मासश्चन्द्रा
रूपोऽधस्तनः पश्चदशरूपः लब्धाः पञ्चदशमण्डलस्य एकादशभागाः १४ ।। 'ता आइक्षेण'मित्यादि सूर्यविषयं दानाचार प्रश्नसूत्रं सुगम, भगवानाह-पादश चतुर्भागाधिकानि मण्डलानि चरति, तथाहि-यदि पट्या सूर्यमासनेय शतानि पञ्च-18 दशोत्तराणि मण्डलानां सूर्यस्य लभ्यन्ते तत एकेन मासेन किं लभामहे !, राशित्रयस्थापना ६० । ९१५ । १ । अत्राअन्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनं जातः स तावानेव तस्य पछया भागहरणं लब्धानि पञ्चदश भण्डलानि || सापोडशस्य च पष्टिभागविभक्तस्य पञ्चदशभागात्मकश्चतुर्भागः । १५।।ता आइचेण'मित्यादि नक्षत्रविषयं प्रश्नसूत्र | सुगमम् , भगवानाह-'ता पण्णरसे'त्यादि, पञ्चदश मण्डलानि चतुर्भागाधिकानि पञ्चत्रिंशतं विंशत्यधिकशतभागान् । मण्डलस्य चरति, किमुक्तं भवति !-पोडशस्य च मण्डलस्य पञ्चत्रिंशतं विंशत्यधिकशतभागान् चरति, तथाहि-यदि बि-18 शेन सूर्यमासझतेनाष्टादश शतानि पञ्चत्रिंशदधिकानि मण्डलानां नक्षत्रस्य लभ्यन्ते तत एकेन सूर्यमासेन किं लभ्यते राशित्रयस्थापना-१२० । १८३५ । १ । अत्रान्त्येन राशिना मध्यराशिगुणितो जातस्तावानेव तस्य विंशत्यधिकेन । शतेन भागहरणं लब्धानि पञ्चदश मण्डलानि पञ्चविंशच्च विंशत्यधिकशतभागाः षोडशस्य १५ ॥ ३५. अधुना अभिव-४॥२५२॥ डितमासमधिकृत्य चन्द्रादीनां मण्डलानि निरूपयन्नाह-'ता अभिवहिएण'मित्यादि, ता इति पूर्ववत् , अभिवर्द्धि
FitraalMAPINANORN
~517