________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत , -------------------- मूलं [८५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [८५]]
दीप अनुक्रम [११७]
कालस्य त्रिंशतमेकपष्टिभागान् , तथाहि-यदि एकपल्या कर्ममासैरष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां दालभ्यन्ते तत एकेन कर्ममासेन किं लभामहे !, राशित्रयस्थापना । ६१४८८४ । १ । अत्रान्त्येन राशिना एककल-12
क्षणेन मध्यराशेर्गुणनं जातः स तावानेव तस्य एकषष्ट्या भागहरणं लब्धानि परिपूर्णानि चतुर्दश मण्डलानि पञ्चदशस्य । सच मण्डलस्य त्रिंशदेकषष्टिभागाः । १४ । ।ता उउमासेण'मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगम, भगवानाह-'ता? पन्नरसे'त्यादि, पाचदश परिपूर्णानि मण्डलानि चरति, तथाहि-ययेक पट्या कर्ममासैनव शतानि पञ्चदशोत्तराणिE सूर्यमण्डलानां लभ्यन्ते तत एकेन कर्ममासेन किं लभामहे ?, राशित्रयस्थापना । ६१ । ९१५ । १ । अत्रान्त्येन | राशिना मध्यराशि ण्यते जातः स तावानेव तस्य एकपट्या भागहरणं रब्धानि परिपूर्णानि पञ्चदश मण्डलानि १५, |'ता उउमासेण'मित्यादि नक्षत्रविषवं प्रश्नसूत्रं सुगम, भगवानाह--'ता पन्नरसे'त्यादि, पञ्चदश मण्डलानि चरति, |पोडशस्य च मण्डलस्य पश्य द्वाविंशशतभागान , तधाहि-यदि द्वाविंशेन कर्ममासशतेनाष्टादश शतानि पत्रिंशदधि
कानि मण्डलानां नक्षत्रस्य लभ्यन्ते तत एकेन कर्ममासेन कि सभामहे !, राशित्रयस्थापना १२२ । १८३५ । १।। [अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातः स तावानेच तस्यायेन राशिना द्वाविंशत्यधिकशतरूपेण भागहरणं लब्धानि | पञ्चदश मण्डलानि पोडशस्य च पञ्च द्वाधिशशतभागाः १५ । २३ । सम्पति सूर्यमासमधिकृत्य चन्द्रादीनां मण्डलानि | निरूपयति-ता आइयेण'मित्यादि, ता इति पूर्ववत् , आदित्येन मासेन चन्द्रः कति मण्डलानि चरति !, भगया-11 नाह-चतुर्दश मण्डलानि चरति पञ्चदशस्य च मण्डलस्य एकादश पश्चभागान्, तथाहि-यदि पट्या सूर्यमासैरष्टी
JAMEairatomintimatains
Fhi
waliSDHRUTH
~516~