SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१५], -------------------- प्राभृतप्राभृत , -------------------- मूलं [८५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: सूर्यप्रज्ञ- तिवृत्तिः (मल०) प्रत सूत्रांक [८५]] ॥२५॥ दीप अनुक्रम [११७] CACANCHISCLACK किमुक्तं भवति :-चतुर्दश परिपूर्णानि मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्नवतिं चतुर्विंशत्यधिकशतभागान् चरति, १५ प्राभृते तथाहि-यदि चतुर्विंशत्यधिकेन पर्वशतेन नव शतानि पञ्चदशोत्तराणि मण्डलानां लभ्यन्ते ततो द्वाभ्यां किं लभामहे 1,151 नक्षत्रादिराशित्रयस्थापना-१२४ ॥ ९१५। २ । अवान्त्येन राशिना मध्यराशेर्गुणनं जातान्यष्टादशा शतानि त्रिंशदधिकानि १८३०, मासश्चन्द्रा एतेपामायेन राशिना चतुर्थिशत्यधिकेन शतेन भागहरण, लब्धानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य चतुन-शदानाचा मावतिश्चतुर्विशत्यधिकशतभागाः । ४ । २४ । इति, 'ता चन्देण'मित्यादि नक्षत्रविपर्य प्रश्नसूत्रं सुगर्म, भगवानाह-ताला ट्रापण्णरसे'त्यादि, पञ्चदश मण्डलानि चतुर्भागन्यूनानि चरति पट च चतुर्विंशत्यधिकशतभागान् मण्डलस्य, किमुक्त। भवति :-परिपूर्णानि चतुर्दश मण्डलानि चरति पञ्चदशस्य च मण्डलस्य नवनवतिं चतुर्थिंशत्यधिकशतभागान् , तथाहि-11 यदि चतुर्विंशत्यधिकेन पर्वशतेनाष्टादश शतानि पश्चत्रिंशदधिकानि अर्द्धमण्डलानां लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां कि लभामहे !, राशित्रयस्थापना-१२४ । १८३५ । २ । अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेर्गुणनं जातानि पनिं- शच्छतानि सप्तत्यधिकानि १६७०, एतेषामायेन राशिना चतुर्विशत्यधिक शतरूपेण भागहरणं, लम्धा एकोनविंशत्M शेषा तिष्ठति चतुःसप्ततिः, इदं चार्द्धमण्डलगतं परिमाण, द्वाभ्यां चार्द्धमण्डलाभ्यामेकं परिपूर्ण मण्डलं ततोऽस्य राशेट्रादिकेन भागहारो लब्धानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य नवनवतिश्चतुर्विशत्यधिकशतभागाः १५ । सास साम्प्रतं ऋतुमासमधिकृत्य चन्द्रादीनां मण्डलनिरूपणां करोति-ता उउमासेण चंदे' इत्यादि, ऋतुमासेन-कर्ममासेन चन्द्रः कति मण्डलानि चरति ।, भगवानाह-ता चोइसे त्यादि चतुर्दश मण्डलानि परति पश्चदशस्य मण्ड-11 ||२५१॥ है JHNEmathrmstime FitraaMSPINAMORE ~515
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy