________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत , -------------------- मूलं [८५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ-
तिवृत्तिः
(मल०)
प्रत सूत्रांक [८५]]
॥२५॥
दीप अनुक्रम [११७]
CACANCHISCLACK
किमुक्तं भवति :-चतुर्दश परिपूर्णानि मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्नवतिं चतुर्विंशत्यधिकशतभागान् चरति, १५ प्राभृते तथाहि-यदि चतुर्विंशत्यधिकेन पर्वशतेन नव शतानि पञ्चदशोत्तराणि मण्डलानां लभ्यन्ते ततो द्वाभ्यां किं लभामहे 1,151 नक्षत्रादिराशित्रयस्थापना-१२४ ॥ ९१५। २ । अवान्त्येन राशिना मध्यराशेर्गुणनं जातान्यष्टादशा शतानि त्रिंशदधिकानि १८३०, मासश्चन्द्रा
एतेपामायेन राशिना चतुर्थिशत्यधिकेन शतेन भागहरण, लब्धानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य चतुन-शदानाचा मावतिश्चतुर्विशत्यधिकशतभागाः । ४ । २४ । इति, 'ता चन्देण'मित्यादि नक्षत्रविपर्य प्रश्नसूत्रं सुगर्म, भगवानाह-ताला ट्रापण्णरसे'त्यादि, पञ्चदश मण्डलानि चतुर्भागन्यूनानि चरति पट च चतुर्विंशत्यधिकशतभागान् मण्डलस्य, किमुक्त।
भवति :-परिपूर्णानि चतुर्दश मण्डलानि चरति पञ्चदशस्य च मण्डलस्य नवनवतिं चतुर्थिंशत्यधिकशतभागान् , तथाहि-11 यदि चतुर्विंशत्यधिकेन पर्वशतेनाष्टादश शतानि पश्चत्रिंशदधिकानि अर्द्धमण्डलानां लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां कि लभामहे !, राशित्रयस्थापना-१२४ । १८३५ । २ । अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेर्गुणनं जातानि पनिं- शच्छतानि सप्तत्यधिकानि १६७०, एतेषामायेन राशिना चतुर्विशत्यधिक शतरूपेण भागहरणं, लम्धा एकोनविंशत्M
शेषा तिष्ठति चतुःसप्ततिः, इदं चार्द्धमण्डलगतं परिमाण, द्वाभ्यां चार्द्धमण्डलाभ्यामेकं परिपूर्ण मण्डलं ततोऽस्य राशेट्रादिकेन भागहारो लब्धानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य नवनवतिश्चतुर्विशत्यधिकशतभागाः १५ । सास साम्प्रतं ऋतुमासमधिकृत्य चन्द्रादीनां मण्डलनिरूपणां करोति-ता उउमासेण चंदे' इत्यादि, ऋतुमासेन-कर्ममासेन चन्द्रः कति मण्डलानि चरति ।, भगवानाह-ता चोइसे त्यादि चतुर्दश मण्डलानि परति पश्चदशस्य मण्ड-11
||२५१॥
है
JHNEmathrmstime
FitraaMSPINAMORE
~515