________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत , -------------------- मूलं [८५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [८५]]
दीप अनुक्रम [११७]
तथाहि-यदि सप्तपट्या नाक्षत्रैमासैरष्टादश शतानि पञ्चत्रिंशदधिकानि अर्द्धमण्डलानि नक्षत्रस्य लभ्यन्ते तत एकेन । नाक्षत्रेण मासेन किं लभामहे ?, राशित्रयस्थापना-६७ १ १८३५ । १ । अत्रान्त्येन राशिना मध्यराशेर्गुणनं, तत। आयेन राशिना भागहारो लब्धानि सप्तविंशतिरर्द्धमण्डलानि अष्टाविंशतितमस्य चाईमण्डलस्य पविंशतिः सप्तपष्टि-11
भागाः २७॥ ततो द्वाभ्यामर्द्धमण्डलाभ्यामेकं मण्डलमित्यस्य राशेरर्द्धकरणे लब्धानि प्रयोदश मण्डलानि चतुर्द 14 *शस्य मण्डलस्य साजोः पट्चत्वारिंशत्सप्तपष्टिभागाः । १३-१४३। सम्प्रति चन्द्रमासमधिकृत्य चन्द्रादीनां मण्डलनिरूपणां
करोति-'ता चंदेणमित्यादि, ता इति पूर्ववत् , चान्द्रेण मासेन प्रागुक्त स्वरूपेण चन्द्रः कति मण्डलानि चरति !, भगवानाह-ता चोदसे त्यादि, चतईश सचतुर्भागमण्डलानि-चतुर्भागसहितानि मण्डलानि चरति एकं च चतुर्विंशशत-1x भागं मण्डलस्य, किमुक्तं भवति ?-परिपूर्णानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्भाग-चतुर्विंशत्यधिकश-IN तसरकमेकत्रिंशद्भागप्रमाणमेकं च चतुर्विशत्यधिकशतस्य भार्ग-द्वात्रिंशतं पञ्चदशस्य मण्डलस्य चतुर्विंशत्यधिकशतभागान् चरति, तथाहि-यदि चतुर्विंशत्यधिकेन पर्वशतेनाष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां लभ्यन्ते सतो दाभ्यां पर्यभ्यां किं लभामहे !, राशित्रयस्थापना-१२४ १८८४।२। अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेगुणनं, जातानि सप्तदश शतान्यष्टषष्ट्यधिकानि १७६८, तेषां चतुर्विंशत्यधिकेन शतेन भागहरणं, लब्धानि चतुर्दश मण्डलानि 20 पञ्चदशस्य च मण्डलस्य द्वात्रिंशत् चतुर्विंशत्यधिकशतभागाः १४ । ३३ । 'ता देण'मित्यादि सूर्यविषयं प्रश्नसूत्र || सुगर्म, 'ता पन्नरसे त्यादि, पञ्चदश चतुर्भागन्यूनानि मण्डलानि चरति एकं च चतुर्विंशत्यधिकशतभागं मण्डलस्य,
JAMEairatum intimatunt
~514