________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत , -------------------- मूलं [८५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [८५]]
॥२५॥
सुर्यप्रज्ञ- अभिवहितेणं मासेणं सूरे कति मंडलाई चरति ?, ता सोलस मंडलाई चरति तिहिं भागेहिं ऊणगाई दोहिं१५ प्राभूत निवृत्तिःअध्यालेहिं सएहिं मंडलं छित्ता, अभिवहितेणं मासेणं नक्खत्ते कति मंडलाई चरति !, ता सोलस मंडलाईन (मल0) चरति सीतालीसएहि भागेहिं अहियाई चोदसहिं अट्ठासीरहिं मंडलं छत्ता (सूत्रं ८५)
मासैश्चन्द्रा
दीनां चारः 'ता नक्खते णमित्यादि, ता इति पूर्ववत् , नक्षत्रेण मासेन चन्द्रः कति मण्डलानि चरति, एवं गौतमेन प्रश्ने कृते भगवा-IT८५ नाह–'तेरसे त्यादि, त्रयोदश मण्डलानि चतुर्दशस्य मण्डलस्य त्रयोदश सप्तपष्टिभागान् , कथमेतदवसीयते इति चेत्, उच्यते, त्रैराशिकबलात् , तथाहि-यदि सप्तपट्या नक्षत्रमासैरष्टौ शतानि चतुरशी त्यधिकानि महलाना लभ्यन्ते तत एकेन । नक्षत्रमासेन किं लभामहे ?, राशित्रयस्थापना-६७१८८४।१ । अत्रान्त्येन राशिना गुणनं जातः स ताबानेव तस्य सप्तपश्या भागहरणं लब्धानि त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य त्रयोदश सप्तपष्टिभागाः १२।।ता नक्खत्तेण-10 मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगम, भगवानाह-ता तेरसे'त्यादि, त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य चतुश्चत्वारिंशतं सप्तषष्टिभागान् , तथाहि-यदि सप्तषष्ट्या नाक्षत्रैर्मासर्नव शतानि पञ्चदशोत्तराणि मण्डलानां सूर्यस्य । लभ्यन्ते तत एकेन नाक्षत्रेण मासेन कति मण्डलानि लभामहे !, राशिवयस्थापना ६७ । ९१५ । १ । अत्रान्त्येन | ४ ॥२५॥
राशिना मध्यराशेगुणनं तत आयेन राशिना भागहारो लब्धानि त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य चतुश्च-18 मात्वारिंशत् सप्तपष्टिभागाः १३ । । । 'ता मक्खत्ते'त्यादि नक्षत्रविषयं प्रश्नसूत्र सुगर्म, भगवानाह-'ता तेरसे'
त्यादि, त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य अर्द्धसप्तचत्वारिंशत-सार्बपट्चत्वारिंशतं सप्तपष्टिभागान् चरति,81
CCCCRE
दीप अनुक्रम [११७]
JAMEairstum intimated
FP
maratTEDTUNorg
~513~