________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत , -------------------- मूलं [८५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
5
5
प्रत
सूत्रांक
[८४]
दीप अनुक्रम [११६]
ताणक्खत्तेणं मासेणं चंदे कति मंडलाई चरति ?, ता तेरस मंडलाई चरति, तेरस य सत्तविभागे मंडलस्स, ताणक्खत्तेणं मासेणं सूरे कति मंडलाई चरति ?, तेरस मंडलाई चरति, चोत्तालीसं च सत्तद्विभागे |
मंडलस्स, ता णक्वत्तेणं मासेणं णक्खत्ते कति मंडलाई चरति !, ता तेरस मंडलाई चरति अद्धसीतालीसं मच सत्तट्ठिभागे मंडलस्स । ता चंदेणं मासेणं चंदे कति मंडलाई चरति, चोइस चउभागाई मंडलाई।
चरति एगं च धीससतं भागं मंडलस्स,ता चंदेणं मासेणं सरे कति मंडलाई चरति , ता पपणरस चउभागूणाई मंडलाइं चरति, एमं च चवीससयभाग मंडलस्स. ता चंदेणं मासेणं णखत्ते कति मंड-18 लाई चरति !, ता पण्णरस चउभागूणाई मंडलाई चरति उच्च चउवीससतभागे मंडलस्स, ता उडणा
मासेणं चंदे कति मंडलाई चरति ?, ता चोइस मंडलाई चरति तीसं च एगट्ठिभागे मंडलस्स, ता उडणार INमासेणं सरे कति मंडलाई चरति ?, ता पपणरस मंडलाई चरति, ता उडणा मासेणं णक्खसे कति मंडलाई
चरति !, ता पण्णरस मंडलाई चरति पंच य वाचीससतभागे मंडलस्स, ता आदिच्चेणं मासेणं चंदे कति । मंडलाइं चरति !, ता चोइस मंडलाई चरति, एकारस भागे मंडलस्स, ता आदिच्चेणं मासेणं सूरे कति मंडसलाई चरति !, ता पपणरस चउभागाहिगाई मंडलाई चरति, ता आदिघेणं मासेणं णक्खसे कति मंडलाई । माचरति ?, तापण्णरस चउभागाहिगाई मंडलाई चरति पंचतीसं च चउचीससतभागमंडलाई चरति, ता अभि-IP दावहिएण मासेणं चंदे कति मंडलाई चरति !, ता पणरस मंडलाई तेसीर्ति छलसीपसतभागे मंडलस्स, ता|
8269-56-4-56--56-0-56
Fhi
~512~