________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [८४] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[८४]
दीप अनुक्रम [११६]
सूर्यप्रज्ञ- समापन्नो भवति तदा स ग्रहः पौरस्त्याद् भागात-पूर्वेण भागेन प्रथमतश्चन्द्रमसं समासादयति समासाद्य च यथास- ३माभृते प्तिवृत्तिःम्भवं योग युनक्ति, यथासम्भवं योग युक्त्वा पर्यन्तसमये यथासम्भवं योगमनुपरिवयति, यथासम्भवमन्यस्य ग्रहस्य चन्द्रादीनां (मल.) योगं समर्पयितमारभते इति भावः, योगमनुवर्ण च स्वेन सह योग विप्रजहाति.किंबहुना !, विगतयोगी चापि भवति। गाततारत
अधुना सूर्येण सह नक्षत्रस्य योगचिन्तां करोति-'ता जया णमित्यादि, ता इति प्राग्यत् , यदा सूर्य गतिसमापन्नम-11 ॥२४९॥
बसू ८४ पेक्ष्याभिजिन्नक्षत्रं गतिसमापन्नं भवति तदा तदभिजिन्नक्षत्रं प्रथमतः पौरस्त्याद् भागात् सूर्य समासादयति समासाद्य चतुरः परिपूर्णान अहोरात्रान् पश्चमस्य चाहोरात्रस्य पद महान यावत् सूर्येण सह योग युनक्ति, एवंप्रमाणं च कालं यावत् योगं युक्त्या पर्यन्तसमये योगमनुपरिवर्तयति, श्रवणनक्षत्रस्य योग समर्पयितुमारभते इति भावः, अनुपरिवर्त्य च स्वेन सह योग विजहाति विप्रजहाति, किंबहुना !, विगतयोगी चापि भवति, 'एच'मित्यादि, एवमुक्केन प्रकारेण पञ्चदशमुहूर्तानां शतभिषमभृतीनां षट् अहोरात्राः सप्तमस्य अहोरात्रस्य एकविंशतिर्मुहर्ताः त्रिंशन्मुहानां श्रवणादीनां त्रयोदश अहोरात्राश्चतुर्दशस्य अहोरात्रस्य द्वादश मुहूर्ताः पञ्चचत्वारिंशन्मुहूर्तानामुत्तरभद्रपदादीनां विंशतिरहोरात्रा
एकविंशतितमस्य चाहोरात्रस्य त्रयो मुहूर्ताः क्रमेण सर्वे तावद् भणितच्याः यावदुत्तराषाढानक्षत्र, तत्रोत्तराषाढानक्षत्रगतिमभिलापं साक्षादर्शयति-ता जया ण'मित्यादि, सुगम, एतदनुसारेण शेषा अप्यालापाः स्वयं वक्तव्याः, सुगमत्वानु |
C on नोपदश्यन्ते । सम्पति सूर्येण सह ग्रहस्य योगचिन्तां करोति-'ता जया ण'मित्यादि सुगर्म । अधुना चन्द्रादयो नक्षमित्रेण मासेन कति मण्डलानि चरन्तीत्येतन्निरूपयितुकाम आह
२४९॥
Fhi
maratTEDTUNorg
~511~