________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [८४] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
CCCC
सूत्रांक
[८४]
दीप अनुक्रम [११६]
पापञ्चत्रिंशदधिकानि ततो भवति परस्परं पञ्चभागकृतो विशेषः, 'ता जया ण'मित्यादि, ता इति पूर्ववत् , यदा णमिति । &वाक्यालङ्कारे चन्द्रं गतिसमापन्नमपेक्ष्याभिजिन्नक्षत्रं गतिसमापन्नं भवति तदा पौरस्त्याद् भागात प्रथमतोऽभिजिन्नक्षत्र नाचन्द्रमसं समासादयति एतच्च प्रागेव भाक्तिं समासाद्य च नच मुहूतान दशमस्य च मुहूर्तस्य सप्तविशति सप्तपष्टिभा-11 | गान् चन्द्रेण साझे योग युनक्ति-करोति, एतदपि प्रागेव भायितं, एवंप्रमाणं कालं योगं युक्त्या पर्यन्तसमये योगमनुपरिवर्त्तयति, श्रवणनक्षत्रस्य योगं समर्पयतीति भावः, योगं च परावर्त्य स्वेन सह योग विजहाति, किंबहुना ?, विगत योगी चापि भवति, 'ता जया णमित्यादि, ता इति प्राग्वत् , यदा चन्द्र गतिसमापनमपेक्ष्य श्रवणनक्षत्रं | गतिसमापन्नं भवति तदा तत् श्रवणनक्षत्रं प्रथमतः पौरस्त्याद् भागात-पूर्वेण भागेन चन्द्रमसं समासादयति,13 समासाद्य चन्द्रेण साई त्रिंशतं मुहान यावत् योगं युनक्ति, एवंप्रमाणे च कालं यावत् योग युक्त्वा पर्यन्तसमये योगमनुपरिवर्त्तयति, धनिष्ठानक्षत्रस्प योग समर्पयितुमारभते इत्यर्थः, योगमनुपरिवर्य च |स्वेन सह योगं विप्रजहाति, किंबहुना !, विगतयोगी चापि भवति, 'एच'मित्यादि एयमुक्केन प्रकारेण एतेनानन्तरोपदर्शितेनाभिलापेन यानि पञ्चदश मुहूर्त्तानि शतभिषगप्रभृतीनि नक्षत्राणि यानि त्रिंशन्मुहूतानि | धनिष्ठाप्रभृतीनि यानि च पञ्चचत्वारिंशन्मुहर्तानि उत्तरभद्पदादीनि तानि सर्वाण्यपि क्रमेण तावद् भणितव्यानि यावदुत्तरापाढा, तत्राभिलाषः सुगमत्यात् स्वयं भावनीयो ग्रन्थगौरवभयात् नाख्यायते इति । सम्पति ग्रहमधिकृत्य योगचिन्तां करोति-'ता जया ण'मित्यादि ता इति पूर्ववत् चदाणमिति वाक्यालगरे चन्द्र गतिसमापन्नमपेक्ष्य महो गति-|
JAINEDuratim intimational
F
OR
~510