________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [८४] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रत
KRER
सूत्रांक
[८४]
सर्या विजेति विजहति विप्पजाति विगतजोगी यावि भवति, ता जता णं सूरं गतिसमावणं णक्खत्ते (गहे) १५ प्राभते निवृत्तिःगतिसमावणे पुरच्छिमाते भागाते समासादेति, पु०२ सा भूरेण सद्धि जोयं जुजति २ ता जोयं अगुपरि- चन्द्रादीनां (मल.) यति २ता जाब विजेति विगतजोगी पावि भवति । (सूत्रं०८४)
गतितारतIN 'ता जया णमित्यादि, ता इति पूर्ववत् , यदा णमिति वाक्यालङ्कारे चन्द्रं गतिसमापन्नमपेक्ष्य सूर्यो गतिसमापन्नो
म्यं सू ८४ ॥२४८||&ाता जया मामला
विवक्षितो भवति, किमुक्तं भवति -प्रतिमुहर्स चन्द्रगतिमपेक्ष्य सूर्यगतिश्चिन्त्यते तदा सूर्यो गतिमात्रया-एकमहर्तगत-15 गतिपरिमाणेन कियतो भागान् विशेषयति !, एकेन मुहूर्त्तन चन्द्राक्रमितेभ्यो भागेभ्यः कियतोऽधिकतरान् भागान् | सूर्य आक्रामतीति भावः, भगवानाह-द्वापष्टिभागान विशेषयति, तथाहि-चन्द्र एकेन मुहर्सेन सप्तदश भागशतान्यष्टपध्यधिकानि गच्छति १७६८ सूर्योऽष्टादश शतानि त्रिंशदधिकानि १८३० ततो भवति द्वापष्टिभागकृतः परस्पर विशेषः, 'ता जया णमित्यादि, ता इति प्राम्यत् , यदा चन्द्रं गतिसमापन्नमपेक्ष्य नक्षत्रं गतिसमापन विवक्षित भवति तदा नक्षत्र गतिमात्रया-एकमुहूर्तगतपरिमाणेन कियन्तं विशेषयति !, चन्द्राक्रमितेभ्यो भागेभ्धः कियतो भागानधिकान् ।
आक्रामतीति भावः, भगवानाह-सप्तपष्टिभागान , नक्षत्रं ह्ये केन मुहूर्तेनाष्टादश भागशतानि पञ्चत्रिंशदधिकानि गच्छति। ट्राचन्द्रस्तु सप्तदश भागशतानि अष्टपट्याधिकानि तत उपपद्यते सप्तपष्टिभागकृतो विशेषः, 'ता जया ण'मित्यादि प्रश्न-1
सूत्र माग्य भावनीयं, भगवानाह-'ता पंचे'त्यादि, पञ्च भागान् विशेषयति-सूर्याक्रान्तभागेभ्यो नक्षत्राकान्तभागानां ॥२४८॥ डीपञ्चभिरधिकत्वात् , तथाहि-सूर्यः एकेन मुहनाष्टादश भागशतानि त्रिंशदधिकानि गच्छति नक्षत्रमष्टादश भागशतानि |
दीप अनुक्रम [११६]
-
-
FitraalMAPINAMORE
~509~