________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [८४] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
5
2
प्रत
सूत्रांक
[८४]
दीप अनुक्रम [११६]
से णं गतिमाताए केवतियं विसेसेति ?, तापंच भागे विसेसेति, ता जना णं चंदं गतिसमावणं अभीयी-13 णक्खत्ते णं गतिसमावण्णे पुरच्छिमाते भागाते समासादेति, पुरच्छिमाते भागाते समासादित्ता णव |
मुहले सत्तावीसं च सत्तद्विभागे मुहत्तस्स चंदेण सहि जोएति. जोजोपत्ता जोयं अणपरियति. जो 8२ सा विप्पजहाति विगतजोई यावि भवति, ता जता णं चंदं गतिसमावणं सवणे णक्खरो गतिसमावण्णे | &Iपुरच्छिमाति भागादे समासादेति, पुरछिमाते भागाते समासादेत्ता तीसं मुहत्ते चंदेण सद्धिं जो जोएति
जोयं अणुपरियति जो०२त्ता विप्पजहति विगतजोई यावि भवइ. एवं एएणं अभिलावेणं णेतवं, पण-II रसमुहुत्ताई तीसतिमुहुत्ताई पणयालीसमुहत्ताई भाणितचाई जाय उत्तरासादा। ता जता णं चंदं | गतिसमायणं गहे गतिसमावण्णे पुरच्छिमाते भागाते समासादेति पुर०२त्ता चंदेणं सद्धिं जोगं जुजति
सा जोगं अणुपरिपट्टति २त्ता विष्पजहति विगतजोई यावि भवति । ता जया णं सूरं गतिसमावणं अभीयीणक्खत्ते गतिसमावणे पुरच्छिमाते भागाते समासादेति, पुर०२ ता चत्तारि अहोरले छच्च मुहुत्ते सूरेणं सद्धिं जोपं जोएति २ जोयं अणुपरियति रत्ता विजेते विगतजोगी यावि भवति, एवं अहोरता
छ एकवीसं मुहत्ता प रस अहोरत्ता बारस मुहुत्ता य वीसं अहोरत्ता तिथिण मुहुत्ता य सधे भणितवा पाजाय जता णं सरं गतिसमावणं उत्तरासादाणक्वत्ते गतिसमावण्णे पुरच्छिमाते भागाते समासादेति
पु०२ सा वीसं अहोरत्ते तिपिण य मुहुत्ते सूरेण सद्धिं जोयं जोएति जो०२ ता जोयं अणुपरियति जो०२]
FP
~508~