________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत , -------------------- मूलं [८३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यमझ
2
प्रत सूत्रांक [८३]]
बीण्येव शतानि सप्तषष्यधिकानि ३६७, तैमध्यो राशिगुण्यते जाताश्चतस्रः कोटयो वे लक्षे षण्णवतिः सहस्राणि षट् ॥१५प्राभूते तिवृत्तिः
शतानि ४०२९६६०० तेपामायेन राशिना एकविंशतिः सहस्राणि नव शतानि पश्यधिकानीत्येवरूपेण भागो ह्रियते लब्धा- चन्द्रादाना (मलावष्टादश शतानि पञ्चत्रिंशदधिकानि १८३५ एतावतो भागान्नक्षत्रं प्रतिमुहूर्त गच्छति । तदेवं यतश्चन्द्रो यत्र तत्र वा मण्डले ।
गतितारत
यंसू ८४ एकैकेन मुहूर्तेन मण्डलपरिक्षेपस्य सप्तदश शतानि अष्टषष्ट्यधिकानि भागानां गच्छति सूर्योऽष्टादश शतानि त्रिंशदधिकानि ॥२४७॥ 18 नक्षत्रमष्टादश शतानि पञ्चत्रिंशदधिकानि ततश्चन्द्रेभ्यः शीघ्रगतयः सूर्योः सूर्येभ्यः शीघ्रगतीनि नक्षत्राणि, ग्रहास्तु वका-|
नुवादिगतिभावतोऽनियतगतिप्रस्थानास्ततो न तेषामुक्तप्रकारेण गतिप्रमाणप्ररूपणा कृता, उक्त च-चंदेहि सिग्धयरा सूरा सूरेहि होति नक्सत्ता । अणिययगइपत्थाणा हवंति सेसा गहा सवे ॥ १ ॥ अहारस पणतीसे भागसए गच्छई मुहु-11 तेणं । नक्खत्तं चंदो पुण सत्तरस सए उ अडसहे॥२॥ अट्ठारस भागसए तीसे गच्छद रवी मुहत्तेण । नक्खत्तसीमछेदो सो चेय इहपि नायबो ॥३॥" इदं गाधात्रयमपि सुगम, नवरं नक्षत्रसीमाछेदः स एव अत्रापि ज्ञातव्य इति किमुक्तं भवति ?-अनापि मण्डलमेकेन शतसहस्रेणाष्टानवत्या च शतैः प्रविभक्तव्यमिति ॥ सम्प्रत्युक्तस्वरूपमेव चन्द्रसूर्यनक्षत्राणां परस्परं मण्डलभागविषयं विशेष निर्धारयतिता जया णं चंदं गतिसमावणं सूरे गतिसमावण्णे भवति, से णं गतिमाताए केवतियं विसेसेति !, याय-17
२४७॥ द्विभागे विसेसेति, ता जया णं चंदं गतिसमावणं णक्खसे गतिसमावण्णे भबइ से णं गतिमाताए केवतियं विसेसेइ , ता सत्तट्टि भागे विसेसेति, ता जताणं सूरं गतिसमावणं शक्खत्ते गतिसमावण्णे भवति
056-5
दीप अनुक्रम [११५]
JAINEDuratim intimatsina
~507~