________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [८३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [८३]]
दीप अनुक्रम [११५]
यद्यष्टादशभिः शतैः पञ्चत्रिंशदधिकः सकलयुगभाविभिरर्द्धमण्डलैरष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते। ततो द्वाभ्यामर्द्धमण्डलायो एककन परिपूर्णेन मण्डलेनेति भावः किं लभामहे !, राशित्रयस्थापना १८३५ । १८३०॥
अबान्त्येन राशिना मध्यराशेर्गुणनं जातानि पटूविंशच्छतानि पाल्पधिकानि ३६६० तत आयेन राशिना १८३५] माभागहरणं लब्धमेकं रात्रिन्दिवं १ शेषाणि तिष्ठन्त्यष्टादश शतानि पञ्चविंशत्यधिकानि १८२५, ततो मुहू नयनार्थमेतानि | |त्रिंशता गुण्यन्ते, जातानि चतुःपञ्चाशत्सहस्राणि सप्त शतानि पञ्चाशदधिकानि ५४७५०, तेषामष्टादशभिः शतैः पश-TA त्रिंशदधिकांगे इसे लब्धा एकोनत्रिंशन्महाः २२, ततः शेषरछेद्यच्छेदकराश्योः पञ्चकेनापवर्त्तना जात उपरितनो। राशिः त्रीणि दातानि सप्तोत्तराणि ३०७ छेदकराशिस्त्रीणि शतानि सप्तपश्चाधिकानि ३६७, तत आगतमेकं रात्रिन्दि-1 वमेकस्य च रानिन्दियस्य एकोनत्रिंशन्मुहूर्त्ता एकस्य च मुहूर्तस्य सप्तपश्यधिकत्रिशतभागानां त्रीणि शतानि सप्तोत्त
राणि १।२९। इदानीमेतदनुसारेण मुहूत्र्तगतिपरिमाणं चिन्त्यते, तत्र रात्रिन्दिवे त्रिंशन्मुहूर्ताः ३० तेषु उपरितना 181 एकोनत्रिंशन्मुहूर्ताः प्रक्षिप्यन्ते जाता एकोनषष्टिर्मुहूर्ताना, ततः सा सवर्णनाथ त्रिभिः शतैः सप्तषष्ट्यधिकैर्गुण्यते, गुण
यित्वा चोपरितनानि त्रीणि शतानि सप्तोसराणि प्रक्षिप्यन्ते, जातान्येकविंशतिः सहस्राणि नव शतानि पट्यधिकानि । IN२१९६०, ततौराशिक-यदि मुहूर्तगतसप्तपश्यधिकत्रिशतभागानामेकविंशत्या सहौनयभिः शतैः षषधिकैरेकं शतस
हस्रमष्टानवतिः शतानि मण्डलभागानां लभ्यते तत एकेन मुहूर्चेन किं लभामहे ?, राशिवयस्थापना।२१९६०।१०९८००। । अत्राघो राशिर्मुहुर्तगतसप्तपश्यधिकत्रिशतभागरूपस्ततोऽन्त्योऽपि राशिस्त्रिभिः शतैः सप्तषष्पधिकैगुण्यते जातानि
FP
marwaTNEDHNOrg
~506~