________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत , -------------------- मूलं [८३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
मल.
प्रत सूत्रांक [८३]]
दीप अनुक्रम [११५]
त्यधिकाभ्यां गुण्यते, जाले द्वे शते एकविंशत्यधिक २२१, ताभ्यां मध्यो राशि ण्यते, जाते द्वे कोव्यी द्विचत्वारिंशल्लक्षामाभृते प्तिवृत्तिः पञ्चषष्टिः सहनाण्यष्टौ शतानि २४२६५८००, तेषां त्रयोदशभिः सहस्रः सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागो हियते लब्धानि चन्द्रादीनां
सप्तदश शतानि अष्टपट्याधिकानि १७६८, एतायतो भागान् यत्र तत्र या मण्डले चन्द्रो मुहूर्तेन गच्छति, 'ता एगमे गतितारत
गणे'त्यादि, ता इति पूर्ववत्, एकैकन मुहूर्तेन सूर्यः कियन्ति भागशतानि गच्छति !, भगवानाह-'ताजं ज'मित्यादि, म्य सू ८३ ॥२४६॥
यत् यत् मण्डलमुपसङ्कग्य सूर्यश्चारं चरति तस्य तस्य मण्डलसम्बन्धिनः परिक्षेपस्य-परिधेरष्टादश भागशतानि त्रिंशदअधिकानि गच्छति, मण्डलं शतसहनेणाटानवत्या च शतैछित्त्वा, कथमेतदवसीयते इति चेत्, उच्यते, त्रैराशिकवलात् । तथाहि-यदि पथ्या मुहत्तरेक शतसहस्रमष्टानवतिः शतानि मण्डलभागानां लभ्यन्ते तत एकेन मुहूर्तेन कति भागान लभामहे !, राशित्रयस्थापना ६० ॥ १०९८०० ॥ १ । अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेर्गुणनं जातः स तावानेव, 'एकेन गुणितं तदेव भवतीति वचनात् , ततस्तस्यायेन राशिना षष्टिलक्षणेन भागो हियते, लब्धान्यष्टादश | |शतानि त्रिंशदधिकानि १८३०, एतावतो भागान् मण्डलस्य सूर्य एकैकेन मुहूर्तेन गच्छति, 'ता एगमेगेण मित्यादि, लता इति पूर्ववत्, एकैकेन मुहूर्तेन कियतो भागान् मण्डलस्य नक्षत्रं गच्छति !, भगवानाह-ताज जमित्यादि, यत्
यत् आत्मीयमाकालप्रतिनियतं मण्डलमुपसङ्क्रम्य चारं चरति तस्य तस्यात्मीयस्य मण्डलस्य सम्बन्धिनः परिक्षेपस्य-परि-IN धेरष्टादश भागशतानि पञ्चत्रिंशदधिकानि गच्छति, मण्डलं शतसहस्रेणाष्टानयत्या च शतैश्छित्वा, इहापि प्रथमतो
२४६॥ लामण्डलकालो निरूपणीयः यतस्तदनुसारेणैव मुहूर्त्तगतिपरिमाणभावना, तन्त्र मण्डलकालप्रमाणचिन्तायामिदं त्रैराशिक-I
-ॐॐ26-05
FridaIMAPIVARANORN
~505