________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [८६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [८६]
दीप अनुक्रम [१९८]
स्थापना ८८४ । १८३० ॥ १ । अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातः स तावानेव तस्यायेन राशिना चतुरशीत्य&ाधिकाष्टशतप्रमाणेन भागहरण लब्धौ द्वावहोरात्री शेषास्तिष्ठति द्वाषष्टिः ६२ ततश्छेद्यच्छेदकराश्योदिकेनापवर्चना जात
उपरितनो राशिरेकत्रिंशदूपोऽधस्तनश्चत्वारि शतानि द्वाचत्वारिंशदधिकानि आगतं एकत्रिंशत् द्विचत्वारिंशद-1 ४ाधिकचतुःशतभागाः। 'ता एगमेग'मित्यादि, ता इति पूर्ववत् , एकैकं मण्डलं सूर्यः कतिभिरहोरात्रैश्चरति !, भगयाMनाह–ता दोहिं'इत्यादि, द्वाभ्यामहोरात्राभ्यां चरति, तथाहि-यदि सूर्यस्य मण्डलानां नवभिः शतैः पञ्चदशोत्तर
रष्टादश शतानि त्रिंशदधिकानि अहोरात्राणां लभ्यन्ते तत एकेन मण्डलेन कति अहोरात्रान् लभामहे !, राशित्रयस्था-1
पना-९१५ । १८३० ॥ १। अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातः स तावानेव तस्यायेन राशिना ९१५ भागहरणं| दिलब्धौ द्वायहोरात्राविति । 'ता एगमेग'मित्यादि ता इति पूर्ववत् एकैकमात्मीय मण्डल नक्षत्र कतिभिरहोरात्रैश्चरति,भग-2 Pथानाह-'ता दोहि'इत्यादि, द्वाभ्यामहोरात्राभ्यां द्वाभ्यां भागाभ्यां हीनाभ्यां त्रिभिः सप्तपष्टैः-सप्तपश्यधिक शतै रात्रिन्दिवं ।
छित्त्या, तथाहि-यदि नक्षत्रस्य मण्डलानामष्टादशभिः शतैः पञ्चत्रिंशदधिकैः पट्त्रिंशच्छतानि षष्ट्याधिकानि राबिन्दियानां | हालभामहे तत एकेन मण्डलेन किं लभामहे, राशित्रयस्थापना १८३५ । ३६६०।१ । अनामत्येन राशिना मध्यराशेस्ताइन ।
जातः स तावानेव तस्यायेन राशिना १८३५ भागहरणं लब्धमेकं रात्रिन्दिवं शेषाणि तिष्ठन्त्यष्टादश शतानि पञ्चबिशत्यधिकानि १८२५ ततश्छेद्यच्छेदकराश्योकेिनापवर्तना जात उपरितनो राशिः त्रीणि शतानि पजषयधिकानि छेद-1 राशिस्त्रीणि शतानि सप्तषष्ठयधिकानि 11 तत आगतं द्वाभ्यां सप्तषष्टयधिकत्रिशतभागाभ्यां हीनं द्वितीयं रात्रिन्दि-1
~522~