________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत , -------------------- मूलं [८६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञसिवृत्तिः
(मन)
प्रत सूत्रांक
॥२५५॥
दीप अनुक्रम [१९८]
यमिति । सम्प्रति चन्द्रादयः प्रत्येकं कति मण्डलानि युगे चरन्तीत्येतन्निरूपणार्थमाह-'ता जुगे णमित्यादि, ता इति ||१५ प्राभृते पूर्ववत् , युगेन कति मण्डलानि चरति !, भगवानाह-'ता अट्टे'त्यादि, ता इति पूर्ववत् , अष्टौ मण्डलशतानि चतुर-18/चन्द्रादीना शीत्यधिकानि चरति, चन्द्रः एकेन शतसहस्रेणाष्टानवत्या शतैः प्रविभक्तस्य मण्डलस्याष्ट्रपश्यधिकसप्तदशशतसङ्ख्यान महोरात्रमभागान् एकेन मुहूर्तेन गच्छति, युगे च मुहूर्ताः सर्वसज्ञपया चतुःपञ्चाशत्सहस्राणि नव सतानि, ततः सप्तदश शतानि
भण्डलयुगग| अष्टषष्ट्यधिकानि चतुःपश्चाशता सहनैनषभिश्च शतैर्गुण्यन्ते जाता नव कोटयः सप्ततिर्लक्षात्रिषष्टिः सहस्राणि द्वे शते || ९७०६३२०० ततोऽस्य राशेरेफेन शतसहस्रेणाष्टानवत्या च शतैः १०९८०० मण्डलानयनाय भागो हियते, लब्धानि अष्टौ शतानि चसुरशीत्यधिकानि मण्डलानामिति, ता जुगेण मित्यादि सूर्यविषयं प्रश्नसूत्र सुगम, भगवानाह–ता नवपण्णरसे'-11 त्यादि. ता इति पूर्ववत , नव मण्डलशतानि पशदशाधिकानि चरति, तथाहि-यदि द्वाभ्यामहोरात्राभ्यामेकं सूर्य-18 मण्डलं लभ्यते ततः सकलयुगभाविभिरष्टादशभिरहोरात्रशतैत्रिंशदधिकः कति भण्डलानि लभ्यन्ते १, राशित्रयस्थापना
।१।१८३० । अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातान्यष्टादश शतानि त्रिंशदधिकानि १८५० तेपामायेन| 2 राशिना द्विकरूपेण भागहरणं लब्धानि नव शतानि पञ्चदशोत्तराणि ९१५ । 'ता जुगेण मित्यादि नक्षत्रविषयं प्रश्नसूत्र सुगम, भगवानाह-'ता अट्ठारसे'त्यादि, अष्टादश द्विभागमण्डलशतानि-अर्द्धमण्डलशतानि पश्चत्रिंशानि-पत्रिंश-C॥२५५|| दधिकानि चरति, तथाहि-नक्षत्रमेकेन शतसहस्रेणाष्टानवत्या च शतैः प्रविभक्तस्य मण्डलस्य सत्कान् पञ्चत्रिंशदधि-121 काष्टादशशतसङ्ग्यान भागान एकेन मुद्दन गच्छति, युगे च मुहूर्ताः सर्वसयया चतुःपञ्चाशत्सहस्राणि नव शतानि,
~523~