________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत , -------------------- मूलं [८६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [८६]
दीप अनुक्रम [१९८]
ततस्तैश्चतुःपञ्चाशता सहस्रनवभिः शतैरष्टादश शतानि पञ्चत्रिंशदधिकानि गुण्यन्ते, जाता दश कोटयः सप्त लक्षा एक
चत्वारिंशत्सहस्राणि पञ्च शतानि १००७४ १५००, अर्द्धमण्डलानि चेह ज्ञातुमिष्टानि तत एकस्य शतसहस्रस्याष्टानवतेश्च Wशतानामढ़ें यानि चतुःपञ्चाशत्सहस्राणि नय शतानि तेर्भागो हियते, लब्धानि अष्टादश शतानि पश्चत्रिंशदधिकानि | अर्द्धमण्डलानामिति । सम्मति सकलमाभृतगतमुपसंहारमाह-'इच्चेसा मुहुत्तगई'इत्यादि, इति-एवमुक्तेन प्रकारेण एषाअनन्तरोदिता मुहूर्तगतिः-प्रतिमुहूर्त चन्द्रसूर्यनक्षत्राणां गतिपरिमाण तथा ऋक्षादिमासान्-नक्षत्रमासं चन्द्रमास सूर्यमासमभिवद्धितमासं तथा रानिन्दिवं तथा युगं चाधिकृत्य मण्डलपविभक्तिः-मण्डलपविभागो वैविक्त्येन मण्डलसङ्ग्यामरूपणा इत्यर्थः तथा शीघ्रगतिरूपं वस्तु आख्यातमित्येतद् ब्रवीमि अहं, इदं च भगवदचनमतः सम्यक्त्वेन पूर्वोक्तं श्रद्धेयं ॥ । इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां पञ्चदशम-प्राभतं समाप्त I तदेवमुक्तं पञ्चदर्श प्राभृत, सम्प्रति षोडशमारभ्यते, तस्य चायमाधिकारो यथा 'कथं ज्योत्स्नालक्षणमाख्यात'मिति | तत एवंरूपमेव प्रश्नसूत्रमाह
ता कहं ते दोसिणालक्खणे आहितेति वदेजा ? ता चंदलेसादी य दोसिणादी य दोसिणाई य चंदलेसादी य के अटेलिक्खणे ?, ता एकटे एगलक्खणे, ता सूरलेस्सादी य आयवेइ य आतवेतिय सूरलेहस्सादी य के अहे किलक्खणे , ता एगढे एगलक्खणे, ता अंधकारेति प छापाह प छायाति य अंधकारेति लय के अ8 किलक्खणेता एग? एगलक्खणं ॥ (सूत्रं०८७) सोलसमं पाहुड समत्त ॥
JANElairatonintimalsina
अत्र पञ्चदर्श प्राभृतं परिसमाप्तं
अथ षोडशं प्राभृतं आरभ्यते
~524~