________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१६], -------------------- प्राभृतप्राभृत , -------------------- मूलं [८७] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सर्वप्र
प्रत
कार्थलक्षणे
सूत्रांक
[८७]
२4
दीप अनुक्रम [११९]
'ता कहते'इत्यादि, ता इति पूर्ववत् कथं ?-केन प्रकारेण भगवन् ! ते-त्यया ज्योत्स्नालक्षणमाख्यातं इति वदेत् !, १प्राभूत निवृत्तिः
एवं सामान्यतः पृष्ट्वा विवक्षितप्रष्ट व्यार्थप्रकटनाय विशेषमश्नं करोति,'ता चंद्रलेसाई'इत्यादि, ता इति पूर्ववत् , चन्द्र (मल.)
पार (ग्रंथ ८०००) लेश्या इति ज्योत्स्ना इति अनयोः पदयोरथवा ज्योत्स्ना इति चन्द्रलेश्या इत्यनयोः पदयो , इहाक्षरा-IC ॥२५६॥ गामानुपूर्वीभेदेनार्थभेदो दृष्टः, यथा वेदो देव इति, पदानामपि चानुपूर्वीभेददर्शनादर्थभेददर्शनं यथा-पुत्रस्य गुरुः
|गुरोः पुत्र इति, तत इहापि कदाचिदानुपूर्वीभेदादर्थभेदो भविष्यतीत्याशङ्कायशाचन्द्रलेश्या इति ज्योत्स्ना इत्युक्त्वा | है ज्योत्स्ना इति चन्द्रलेझ्या इत्युक्तं, अनयोः पदयोरानुपूर्ध्या अनानुपूा या व्यवस्थितयोः कोऽर्थः, किं परस्परं भिन्न उता|भिन्न इति । स च किंलक्षणः-किस्वरूपो लक्ष्यते-तदन्यव्यवच्छेदेन ज्ञायते येन तलक्षणं-असाधारण स्वरूपं किं लक्षणंअसाधारणं स्वरूपं यस्य स तथा, एवं प्रश्ने कृते भगवानाह–ता एगढे एगलक्खणे' इति, ता इति पूर्ववत्, चन्द्रलेश्या इति ज्योत्स्ना इत्यनयोः पदयोरानुपूा अनानुपूा वा व्यवस्थितयोरेक एव-अभिन्न एवाघः, य एव एकस्य । पदस्य वाच्योऽर्थः स एव द्वितीयस्थापि पदस्येति भावः, 'एगलक्खणे' इति एक-अभिन्नमसाधारणस्वरूपं लक्षणं | यस्य स तथा, किमुक्तं भवति ।-यदेव चन्द्रलेश्या इत्यनेन पदेन वाच्यस्थासाधारणं स्वरूप प्रतीयते तदेव ज्योत्स्ना|
२५६५ इत्यनेनापि पदेन, यदेव च ज्योत्स्ना इत्यनेन पदेन तदेव चन्द्रलेश्या इत्यनेनापि पदेनेति, एवं आतप इति सूर्यलेश्या इति यदिवा सूर्यलेश्या इति आतप इति, तथा अन्धकार इति छाया इति अथवा छाया इति अन्धकार इति, ते पदेषु विषये प्रश्ननिर्वचनसूत्राणि भावनीयानि॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां षोडशमं-प्राभूतं समाप्तं ।
R-64CONG-
JAINEDuratim intimati
FirmwalMAPINHEUMORE
~525