________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१७], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [८८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[८८]
दीप
तदेवमुक्तं पोडशं प्राभृतं सम्पति सप्तदशमारभ्यते, तस्य चायमर्थाधिकारः-'च्यवनोपपातौ वक्तव्यापिति सतस्त-18 द्विषयं प्रश्नसूत्रमाह
ता कहं ते चरणोचवाता आहितेति वदेजा, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पण्णताओ, तस्थ एगे एवमासु ता अणुसमयमेव चंदिमसूरिया अपणे चयंति अण्णे उबवजंति एगे एवमाहंसु, एगे पुण एवमाहंसु ता अणुमुहत्तमेव चंदिमसूरिया अण्णे चयंति अपणे उववज्जति २ एवं जव हेडा तहेब जाय पता एगे पुण एबमाइंसु ता अणुओसप्पिणी उस्सप्पिणीमेव चंदिमसूरिया अण्णे चपंति अण्णे उवचनं ति एगे|| शोएबमाहंस, वयं पुण एवं बदामो-ता चंदिमसूरियाणं देवा महिहीआ महाजुतीया महाबला महाजसा महासोक्खा महाणुभावा वरवत्थधरा वरमल्लधरा बरगन्धधरा वराभरणधरा अघोछिसिणपट्टताए काले| अण्णे चयंति अण्णे उघवजंति ॥ सूत्र ८८) सत्तरसमं पाहुढं समत्तं ॥
'ता कहं ते'इत्यादि, ता इति प्राग्वत् , कथं?-केन प्रकारेण भगवन् ! त्वया चन्द्रादीनां च्यवनोपपातौ व्याख्याता-1 विति वदेत् १, सूत्रे च द्वित्वेऽपि बहुवचनं प्राकृतत्वात् , उक्त च-"बहुबयणेण दुवयण"मिति प्रश्ने कृते भगवानेतद्विपये यावत्यः प्रतिपत्तयः सन्ति तायतीरुपदर्शयति-तत्थे त्यादि, तब-यवनोपपातविषये खल्विमा-पक्ष्यमाणस्वरूपाः पञ्चविंशतिः प्रतिपत्तयः-परतीथिकाभ्युपगमरूपाः प्रज्ञप्ताः, तद्यथा-'तत्धेगे'इत्यादि, तत्र-तेषां पाचविंशतेः परती-| थिकानां मध्ये एके-परतीथिका एवमाहुः, ता इति तेषां प्रथम स्वशिध्य प्रत्यनेकवतव्यतोपक्रमे क्रमोपदर्शनार्थः, अनुस,4-16
अनुक्रम [१२०]
FO
अत्र षोडशं प्राभृतं परिसमाप्तं
अथ सप्तदशं प्राभृतं आरभ्यते
~526~