________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१७], -------------------- प्राभृतप्राभृत , -------------------- मूलं [८८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
(मल)
प्रत सूत्रांक
[८८]
दीप
सूर्यप्रज्ञ- मेव चन्द्रसूर्या अन्ये पूर्वोत्पन्नाश्चयवन्ते-च्यवमानाः अन्येऽपूर्वा उत्पद्यन्ते-उत्पद्यमाना आख्याता इति वदेत् , अत्रोपसं- १७ माभृते विपत्तिःहार:-एके एवमाहुः, एके पुनरेवमाहुः अनुमुहूर्तमेव चन्द्रसूर्या अन्ये पूर्वोत्पन्नाश्यवन्ते-प्ययमानाः अन्येऽपूर्वा उत्पधन्ते | 31
| उत्पद्यमाना आख्याता इति वदेत् , उपसंहारमाह-एगे एवमासु एवं जहा हिट्ठा तहेव जावे'त्यादि. एवं उक्तेन प्र- पाती सू८८ ॥२५७॥
कारण यथा अधस्तात् षष्ठे प्राभृते ओजःसंस्थितौ चिन्त्यमानायां पञ्चविंशतिः प्रतिपत्तय उक्तास्तथैवात्रापि वक्तव्याः, यायद् 'अणुओसप्पिणिउस्सप्पिणिमेवे त्यादि चरमसूत्र, ताश्चैवं भणितज्या:-'एगे पुण एवमासु ता अणुराईदियमेव चंदि-1 मसूरिया अन्ने चयंति अन्ने उववजति आहियाति वएज्जा, एगे एवमाहेसु ३, एगे पुण एचमासु ता एव अणुपक्खमेव चैदिमसू-15 रिया अन्ने चयंति अन्ने उबवजति आहियत्ति वएज्जा एगे एवमाइंसु ४ एगे पुण एवमाहंसु ता अशुमासमेव चंदिमसूरिया | अन्ने चयंति अन्ने उवधजंति आहियत्ति वएज्जा एगे एवमाहंसु ५ एगे पुण एवमाहंसु ता अणुउउमेव चंदिमसूरिया अन्ने चयति अन्ने उववजंति आहियति वएज्जा एगे एवमासु ६ एवं ता अणुअयणमेव ७ ता अणुसंवच्छरमेव ८ ताल अणुजुगमेव ९ ता अणुवाससयमेव १० ता अणुवाससहस्समेव ११ ता अणुषाससयसहस्समेव १२ ता अणुपुवमेव १३ ता अणुपुषसयमेव १४ ता अणुपुषसहस्समेष १५ ता अणुपुबसयसहस्समेव १५ ता अणुपलिओवममेव १७ ता अणुपलिओषमसयमेव १८ ता अणुपलिओवमसहस्समेव १९ ता अणुपलिओवमसयसहस्समेय २० ता अणुसागरोक्ममेव २१
सभा २५७॥ ता अणुसागरोवमसयमेव २२ ता अणुसागरोवमसहस्समेव २३ ता अणुसागरोवमसयसहस्समेव २४" पश्चविंशतितमप्रतिपत्तिसूत्रं तु साक्षादेव सूत्रकृता दर्शितं, तदेवमुक्ताः परतीकिपतिपत्तयः, एताश्च सर्वा अपि मिथ्यारूपास्तत एताभ्यः
अनुक्रम [१२०]
FitraalMAPINANORN
~527~