________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१७], -------------------- प्राभृतप्राभृत -], -------------------- मूलं [८८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
40
-
प्रत सूत्रांक
%
[८८]
दीप
पृथग्भूतं स्वमतं भगवानुपदर्शयति-'वयं पुण'इत्यादि, वयं पुनरुत्पन्नकेवलज्ञाना एवं-वक्ष्यमाणेन प्रकारेण वदामः, तमेव
कारमाह-'ता चंदिम'त्यादि, ता इति पूर्ववत् चन्द्रसूर्या णमिति वाक्यालङ्कारे देवा 'महर्डिका' महती ऋद्धिर्विमानपरिवारादिका येषां ते तथा, तथा महती द्युतिः-शरीराभरणाश्रिता येषां ते महाद्युतयः, तथा महत् पलं-शारीरः प्राणो येषां ते महाबलाः, तथा महत्-विस्तीर्ण सर्वस्मिन्नपि जगति विस्तृतत्वात् यशः-लाघा येषां ते महायशसः, तथा महान् अनुभावो-क्रियकरणादिविषयोऽचिन्त्यः शक्तिविशेषो येषां ते महानुभावाः, तथा महत्-भवनपतिब्यन्तरे-|| भ्योऽतिप्रभूतं तदपेक्षया तेषां प्रशान्तत्वात् सौख्यं येषां ते महासौख्याः, वरयखधरा माल्यधरा वरगन्धधरा वराभरणधरा अग्यवछिन्ननयार्थतया-द्रव्यास्तिकनयमतेन काले-वक्ष्यमाणप्रमाणस्वस्वायुर्व्यवच्छेदे अन्ये पूर्वोत्पन्नाच्यवन्तेयवमानाः अन्ये तथाजगत्स्वाभाब्यारषण्मासादारतो नियमतः उत्पद्यन्तेउत्पद्यमाना आख्याता इति वदेत् स्खशिष्येभ्यः।।
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां सप्तदशम-प्राभृतं समाप्त तदेवमुक्त सप्तदर्श प्राभूत, साम्प्रतमष्टादशमारभ्यते, तस्य चायमधाधिकारः यथा-चन्द्रसूयादाना भूमरूवसामुञ्चत्वप्रमाणं वक्तव्य मिति ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते उच्चत्ते आहितेति वदेजा, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ, तत्धेगे एवमाहंसु-ता Pाएगं जोपणसहस्सं सूरे उहुं उच्चत्तेणं दिवहुं चंदे एगे एवमासु १ एगे पुण एवमाहंसु ता दो जोयणसह-II
स्साई सूरे उर्ल्ड उचलेणं अढातिजाई चंदे एगे एवमासु २ एगे पुण एचमाईसुता तिनि जोपणसहस्साई।
%-2-55
अनुक्रम [१२०]
।
JANElairatam intimatsind.
FhiraMAPIVARAuNORE
अत्र सप्तदर्श प्राभृतं परिसमाप्तं
अथ अष्टादशं प्राभृतं आरभ्यते
~528~